Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 15:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 apara yIzAyiyO'pi lilEkha, yIzayasya tu yat mUlaM tat prakAziSyatE tadA| sarvvajAtIyanRNAnjca zAsakaH samudESyati| tatrAnyadEzilOkaizca pratyAzA prakariSyatE||

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 अपर यीशायियोऽपि लिलेख, यीशयस्य तु यत् मूलं तत् प्रकाशिष्यते तदा। सर्व्वजातीयनृणाञ्च शासकः समुदेष्यति। तत्रान्यदेशिलोकैश्च प्रत्याशा प्रकरिष्यते॥

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 অপৰ যীশাযিযোঽপি লিলেখ, যীশযস্য তু যৎ মূলং তৎ প্ৰকাশিষ্যতে তদা| সৰ্ৱ্ৱজাতীযনৃণাঞ্চ শাসকঃ সমুদেষ্যতি| তত্ৰান্যদেশিলোকৈশ্চ প্ৰত্যাশা প্ৰকৰিষ্যতে||

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 অপর যীশাযিযোঽপি লিলেখ, যীশযস্য তু যৎ মূলং তৎ প্রকাশিষ্যতে তদা| সর্ৱ্ৱজাতীযনৃণাঞ্চ শাসকঃ সমুদেষ্যতি| তত্রান্যদেশিলোকৈশ্চ প্রত্যাশা প্রকরিষ্যতে||

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 အပရ ယီၑာယိယော'ပိ လိလေခ, ယီၑယသျ တု ယတ် မူလံ တတ် ပြကာၑိၐျတေ တဒါ၊ သရွွဇာတီယနၖဏာဉ္စ ၑာသကး သမုဒေၐျတိ၊ တတြာနျဒေၑိလောကဲၑ္စ ပြတျာၑာ ပြကရိၐျတေ။

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 અપર યીશાયિયોઽપિ લિલેખ, યીશયસ્ય તુ યત્ મૂલં તત્ પ્રકાશિષ્યતે તદા| સર્વ્વજાતીયનૃણાઞ્ચ શાસકઃ સમુદેષ્યતિ| તત્રાન્યદેશિલોકૈશ્ચ પ્રત્યાશા પ્રકરિષ્યતે||

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 15:12
24 अन्तरसन्दर्भाः  

yAnyEtAni vacanAni yizayiyabhaviSyadvAdinA prOktAnyAsan, tAni saphalAnyabhavan|


khrISTO yadi kEvalamihalOkE 'smAkaM pratyAzAbhUmiH syAt tarhi sarvvamartyEbhyO vayamEva durbhAgyAH|


tasmAt kAraNAt mamAyaM klEzO bhavati tEna mama lajjA na jAyatE yatO'haM yasmin vizvasitavAn tamavagatO'smi mahAdinaM yAvat mamOpanidhE rgOpanasya zaktistasya vidyata iti nizcitaM jAnAmi|


yatastEnaiva mRtagaNAt tasyOtthApayitari tasmai gauravadAtari cEzvarE vizvasitha tasmAd IzvarE yuSmAkaM vizvAsaH pratyAzA cAstE|


tasmin ESA pratyAzA yasya kasyacid bhavati sa svaM tathA pavitraM karOti yathA sa pavitrO 'sti|


maNPalISu yuSmabhyamEtESAM sAkSyadAnArthaM yIzurahaM svadUtaM prESitavAn, ahamEva dAyUdO mUlaM vaMzazca, ahaM tEjOmayaprabhAtIyatArAsvarUpaH|


kintu tESAM prAcInAnAm EkO janO mAmavadat mA rOdIH pazya yO yihUdAvaMzIyaH siMhO dAyUdO mUlasvarUpazcAsti sa patrasya tasya saptamudrANAnjca mOcanAya pramUtavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्