Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 14:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 aparanjca kazcijjanO dinAd dinaM vizESaM manyatE kazcittuु sarvvANi dinAni samAnAni manyatE, EkaikO janaH svIyamanasi vivicya nizcinOtu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 अपरञ्च कश्चिज्जनो दिनाद् दिनं विशेषं मन्यते कश्चित्तुु सर्व्वाणि दिनानि समानानि मन्यते, एकैको जनः स्वीयमनसि विविच्य निश्चिनोतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 অপৰঞ্চ কশ্চিজ্জনো দিনাদ্ দিনং ৱিশেষং মন্যতে কশ্চিত্তুु সৰ্ৱ্ৱাণি দিনানি সমানানি মন্যতে, একৈকো জনঃ স্ৱীযমনসি ৱিৱিচ্য নিশ্চিনোতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 অপরঞ্চ কশ্চিজ্জনো দিনাদ্ দিনং ৱিশেষং মন্যতে কশ্চিত্তুु সর্ৱ্ৱাণি দিনানি সমানানি মন্যতে, একৈকো জনঃ স্ৱীযমনসি ৱিৱিচ্য নিশ্চিনোতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 အပရဉ္စ ကၑ္စိဇ္ဇနော ဒိနာဒ် ဒိနံ ဝိၑေၐံ မနျတေ ကၑ္စိတ္တုु သရွွာဏိ ဒိနာနိ သမာနာနိ မနျတေ, ဧကဲကော ဇနး သွီယမနသိ ဝိဝိစျ နိၑ္စိနောတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 અપરઞ્ચ કશ્ચિજ્જનો દિનાદ્ દિનં વિશેષં મન્યતે કશ્ચિત્તુु સર્વ્વાણિ દિનાનિ સમાનાનિ મન્યતે, એકૈકો જનઃ સ્વીયમનસિ વિવિચ્ય નિશ્ચિનોતુ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 14:5
9 अन्तरसन्दर्भाः  

prathamatO yE sAkSiNO vAkyapracArakAzcAsan tE'smAkaM madhyE yadyat sapramANaM vAkyamarpayanti sma


kimapi vastu svabhAvatO nAzuci bhavatItyahaM jAnE tathA prabhunA yIzukhrISTEnApi nizcitaM jAnE, kintu yO janO yad dravyam apavitraM jAnItE tasya kRtE tad apavitram AstE|


kintu yaH kazcit saMzayya bhugktE'rthAt na pratItya bhugktE, sa EvAvazyaM daNPArhO bhaviSyati, yatO yat pratyayajaM nahi tadEva pApamayaM bhavati|


kintvIzvarENa yat pratizrutaM tat sAdhayituM zakyata iti nizcitaM vijnjAya dRPhavizvAsaH san Izvarasya mahimAnaM prakAzayAnjcakAra|


tathA sati yasya kRtE khrISTO mamAra tava sa durbbalO bhrAtA tava jnjAnAt kiM na vinaMkSyati?


adhikantu jnjAnaM sarvvESAM nAsti yataH kEcidadyApi dEvatAM sammanya dEvaprasAdamiva tad bhakSyaM bhunjjatE tEna durbbalatayA tESAM svAntAni malImasAni bhavanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्