Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 14:21 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 tava mAMsabhakSaNasurApAnAdibhiH kriyAbhi ryadi tava bhrAtuH pAdaskhalanaM vighnO vA cAnjcalyaM vA jAyatE tarhi tadbhOjanapAnayOstyAgO bhadraH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 तव मांसभक्षणसुरापानादिभिः क्रियाभि र्यदि तव भ्रातुः पादस्खलनं विघ्नो वा चाञ्चल्यं वा जायते तर्हि तद्भोजनपानयोस्त्यागो भद्रः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 তৱ মাংসভক্ষণসুৰাপানাদিভিঃ ক্ৰিযাভি ৰ্যদি তৱ ভ্ৰাতুঃ পাদস্খলনং ৱিঘ্নো ৱা চাঞ্চল্যং ৱা জাযতে তৰ্হি তদ্ভোজনপানযোস্ত্যাগো ভদ্ৰঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 তৱ মাংসভক্ষণসুরাপানাদিভিঃ ক্রিযাভি র্যদি তৱ ভ্রাতুঃ পাদস্খলনং ৱিঘ্নো ৱা চাঞ্চল্যং ৱা জাযতে তর্হি তদ্ভোজনপানযোস্ত্যাগো ভদ্রঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 တဝ မာံသဘက္ၐဏသုရာပါနာဒိဘိး ကြိယာဘိ ရျဒိ တဝ ဘြာတုး ပါဒသ္ခလနံ ဝိဃ္နော ဝါ စာဉ္စလျံ ဝါ ဇာယတေ တရှိ တဒ္ဘေါဇနပါနယောသ္တျာဂေါ ဘဒြး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

21 તવ માંસભક્ષણસુરાપાનાદિભિઃ ક્રિયાભિ ર્યદિ તવ ભ્રાતુઃ પાદસ્ખલનં વિઘ્નો વા ચાઞ્ચલ્યં વા જાયતે તર્હિ તદ્ભોજનપાનયોસ્ત્યાગો ભદ્રઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 14:21
13 अन्तरसन्दर्भाः  

kintu tasya manasi mUlApraviSTatvAt sa kinjcitkAlamAtraM sthirastiSThati; pazcAta tatkathAkAraNAt kOpi klEstAPanA vA cEt jAyatE, tarhi sa tatkSaNAd vighnamEti|


kintu sa vadanaM parAvartya pitaraM jagAda, hE vighnakArin, matsammukhAd dUrIbhava, tvaM mAM bAdhasE, IzvarIyakAryyAt mAnuSIyakAryyaM tubhyaM rOcatE|


itthaM sati vayam adyArabhya parasparaM na dUSayantaH svabhrAtu rvighnO vyAghAtO vA yanna jAyEta tAdRzImIhAM kurmmahE|


bhakSyaM pEyanjcEzvararAjyasya sArO nahi, kintu puNyaM zAntizca pavitrENAtmanA jAta Anandazca|


atO hEtOH pizitAzanaM yadi mama bhrAtu rvighnasvarUpaM bhavEt tarhyahaM yat svabhrAtu rvighnajanakO na bhavEyaM tadarthaM yAvajjIvanaM pizitaM na bhOkSyE|


atO yuSmAkaM yA kSamatA sA durbbalAnAm unmAthasvarUpA yanna bhavEt tadarthaM sAvadhAnA bhavata|


jnjAnasya viziSTAnAM parIkSikAyAzca sarvvavidhabuddhE rbAhulyaM phalatu,


yathA ca durbbalasya sandhisthAnaM na bhajyEta svasthaM tiSThEt tathA svacaraNArthaM saralaM mArgaM nirmmAta|


tathApi tava viruddhaM mama kinjcid vaktavyaM yatO dEvaprasAdAdanAya paradAragamanAya cEsrAyElaH santAnAnAM sammukha unmAthaM sthApayituM bAlAk yEnAzikSyata tasya biliyamaH zikSAvalambinastava kEcit janAstatra santi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्