Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 14:15 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 ataEva tava bhakSyadravyENa tava bhrAtA zOkAnvitO bhavati tarhi tvaM bhrAtaraM prati prEmnA nAcarasi| khrISTO yasya kRtE svaprANAn vyayitavAn tvaM nijEna bhakSyadravyENa taM na nAzaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 अतएव तव भक्ष्यद्रव्येण तव भ्राता शोकान्वितो भवति तर्हि त्वं भ्रातरं प्रति प्रेम्ना नाचरसि। ख्रीष्टो यस्य कृते स्वप्राणान् व्ययितवान् त्वं निजेन भक्ष्यद्रव्येण तं न नाशय।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 অতএৱ তৱ ভক্ষ্যদ্ৰৱ্যেণ তৱ ভ্ৰাতা শোকান্ৱিতো ভৱতি তৰ্হি ৎৱং ভ্ৰাতৰং প্ৰতি প্ৰেম্না নাচৰসি| খ্ৰীষ্টো যস্য কৃতে স্ৱপ্ৰাণান্ ৱ্যযিতৱান্ ৎৱং নিজেন ভক্ষ্যদ্ৰৱ্যেণ তং ন নাশয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 অতএৱ তৱ ভক্ষ্যদ্রৱ্যেণ তৱ ভ্রাতা শোকান্ৱিতো ভৱতি তর্হি ৎৱং ভ্রাতরং প্রতি প্রেম্না নাচরসি| খ্রীষ্টো যস্য কৃতে স্ৱপ্রাণান্ ৱ্যযিতৱান্ ৎৱং নিজেন ভক্ষ্যদ্রৱ্যেণ তং ন নাশয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 အတဧဝ တဝ ဘက္ၐျဒြဝျေဏ တဝ ဘြာတာ ၑောကာနွိတော ဘဝတိ တရှိ တွံ ဘြာတရံ ပြတိ ပြေမ္နာ နာစရသိ၊ ခြီၐ္ဋော ယသျ ကၖတေ သွပြာဏာန် ဝျယိတဝါန် တွံ နိဇေန ဘက္ၐျဒြဝျေဏ တံ န နာၑယ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 અતએવ તવ ભક્ષ્યદ્રવ્યેણ તવ ભ્રાતા શોકાન્વિતો ભવતિ તર્હિ ત્વં ભ્રાતરં પ્રતિ પ્રેમ્ના નાચરસિ| ખ્રીષ્ટો યસ્ય કૃતે સ્વપ્રાણાન્ વ્યયિતવાન્ ત્વં નિજેન ભક્ષ્યદ્રવ્યેણ તં ન નાશય|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 14:15
13 अन्तरसन्दर्भाः  

yataH prEma samIpavAsinO'zubhaM na janayati tasmAt prEmnA sarvvA vyavasthA pAlyatE|


bhakSyArtham Izvarasya karmmaNO hAniM mA janayata; sarvvaM vastu pavitramiti satyaM tathApi yO janO yad bhuktvA vighnaM labhatE tadarthaM tad bhadraM nahi|


asmAkam EkaikO janaH svasamIpavAsinO hitArthaM niSThArthanjca tasyaivESTAcAram Acaratu|


martyasvargIyANAM bhASA bhASamANO'haM yadi prEmahInO bhavEyaM tarhi vAdakatAlasvarUpO ninAdakAribhErIsvarUpazca bhavAmi|


dEvaprasAdE sarvvESAm asmAkaM jnjAnamAstE tadvayaM vidmaH| tathApi jnjAnaM garvvaM janayati kintu prEmatO niSThA jAyatE|


hE bhrAtaraH, yUyaM svAtantryArtham AhUtA AdhvE kintu tatsvAtantryadvArENa zArIrikabhAvO yuSmAn na pravizatu| yUyaM prEmnA parasparaM paricaryyAM kurudhvaM|


khrISTa iva prEmAcAraM kuruta ca, yataH sO'smAsu prEma kRtavAn asmAkaM vinimayEna cAtmanivEdanaM kRtvA grAhyasugandhArthakam upahAraM balinjcEzvarAca dattavAn|


aparaM pUrvvakAlE yathA lOkAnAM madhyE mithyAbhaviSyadvAdina upAtiSThan tathA yuSmAkaM madhyE'pi mithyAzikSakA upasthAsyanti, tE svESAM krEtAraM prabhum anaggIkRtya satvaraM vinAzaM svESu varttayanti vinAzakavaidharmmyaM guptaM yuSmanmadhyam AnESyanti|


sa cAsmAkaM pApAnAM prAyazcittaM kEvalamasmAkaM nahi kintu likhilasaMsArasya pApAnAM prAyazcittaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्