Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 14:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 yAdRzaM likhitam AstE, parEzaH zapathaM kurvvan vAkyamEtat purAvadat| sarvvO janaH samIpE mE jAnupAtaM kariSyati| jihvaikaikA tathEzasya nighnatvaM svIkariSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 यादृशं लिखितम् आस्ते, परेशः शपथं कुर्व्वन् वाक्यमेतत् पुरावदत्। सर्व्वो जनः समीपे मे जानुपातं करिष्यति। जिह्वैकैका तथेशस्य निघ्नत्वं स्वीकरिष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 যাদৃশং লিখিতম্ আস্তে, পৰেশঃ শপথং কুৰ্ৱ্ৱন্ ৱাক্যমেতৎ পুৰাৱদৎ| সৰ্ৱ্ৱো জনঃ সমীপে মে জানুপাতং কৰিষ্যতি| জিহ্ৱৈকৈকা তথেশস্য নিঘ্নৎৱং স্ৱীকৰিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 যাদৃশং লিখিতম্ আস্তে, পরেশঃ শপথং কুর্ৱ্ৱন্ ৱাক্যমেতৎ পুরাৱদৎ| সর্ৱ্ৱো জনঃ সমীপে মে জানুপাতং করিষ্যতি| জিহ্ৱৈকৈকা তথেশস্য নিঘ্নৎৱং স্ৱীকরিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ယာဒၖၑံ လိခိတမ် အာသ္တေ, ပရေၑး ၑပထံ ကုရွွန် ဝါကျမေတတ် ပုရာဝဒတ်၊ သရွွော ဇနး သမီပေ မေ ဇာနုပါတံ ကရိၐျတိ၊ ဇိဟွဲကဲကာ တထေၑသျ နိဃ္နတွံ သွီကရိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 યાદૃશં લિખિતમ્ આસ્તે, પરેશઃ શપથં કુર્વ્વન્ વાક્યમેતત્ પુરાવદત્| સર્વ્વો જનઃ સમીપે મે જાનુપાતં કરિષ્યતિ| જિહ્વૈકૈકા તથેશસ્ય નિઘ્નત્વં સ્વીકરિષ્યતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 14:11
15 अन्तरसन्दर्भाः  

yO manujasAkSAnmAmaggIkurutE tamahaM svargasthatAtasAkSAdaggIkariSyE|


vastutaH prabhuM yIzuM yadi vadanEna svIkarOSi, tathEzvarastaM zmazAnAd udasthApayad iti yadyantaHkaraNEna vizvasiSi tarhi paritrANaM lapsyasE|


tasya dayAlutvAcca bhinnajAtIyA yad Izvarasya guNAn kIrttayEyustadarthaM yIzuH khrISTastvakchEdaniyamasya nighnO'bhavad ityahaM vadAmi| yathA likhitam AstE, atO'haM sammukhE tiSThan bhinnadEzanivAsinAM| stuvaMstvAM parigAsyAmi tava nAmni parEzvara||


yIzurIzvarasya putra Etad yEnAggIkriyatE tasmin IzvarastiSThati sa cEzvarE tiSThati|


yatO bahavaH pravanjcakA jagat pravizya yIzukhrISTO narAvatArO bhUtvAgata Etat nAggIkurvvanti sa Eva pravanjcakaH khrISTArizcAsti|


aparaM tE catvAraH prANinaH kathitavantastathAstu, tatazcaturviMzatiprAcInA api praNipatya tam anantakAlajIvinaM prANaman|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्