Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 14:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 kintu tvaM nijaM bhrAtaraM kutO dUSayasi? tathA tvaM nijaM bhrAtaraM kutastucchaM jAnAsi? khrISTasya vicArasiMhAsanasya sammukhE sarvvairasmAbhirupasthAtavyaM;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 किन्तु त्वं निजं भ्रातरं कुतो दूषयसि? तथा त्वं निजं भ्रातरं कुतस्तुच्छं जानासि? ख्रीष्टस्य विचारसिंहासनस्य सम्मुखे सर्व्वैरस्माभिरुपस्थातव्यं;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 কিন্তু ৎৱং নিজং ভ্ৰাতৰং কুতো দূষযসি? তথা ৎৱং নিজং ভ্ৰাতৰং কুতস্তুচ্ছং জানাসি? খ্ৰীষ্টস্য ৱিচাৰসিংহাসনস্য সম্মুখে সৰ্ৱ্ৱৈৰস্মাভিৰুপস্থাতৱ্যং;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 কিন্তু ৎৱং নিজং ভ্রাতরং কুতো দূষযসি? তথা ৎৱং নিজং ভ্রাতরং কুতস্তুচ্ছং জানাসি? খ্রীষ্টস্য ৱিচারসিংহাসনস্য সম্মুখে সর্ৱ্ৱৈরস্মাভিরুপস্থাতৱ্যং;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ကိန္တု တွံ နိဇံ ဘြာတရံ ကုတော ဒူၐယသိ? တထာ တွံ နိဇံ ဘြာတရံ ကုတသ္တုစ္ဆံ ဇာနာသိ? ခြီၐ္ဋသျ ဝိစာရသိံဟာသနသျ သမ္မုခေ သရွွဲရသ္မာဘိရုပသ္ထာတဝျံ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

10 કિન્તુ ત્વં નિજં ભ્રાતરં કુતો દૂષયસિ? તથા ત્વં નિજં ભ્રાતરં કુતસ્તુચ્છં જાનાસિ? ખ્રીષ્ટસ્ય વિચારસિંહાસનસ્ય સમ્મુખે સર્વ્વૈરસ્માભિરુપસ્થાતવ્યં;

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 14:10
16 अन्तरसन्दर्भाः  

yathA yUyaM dOSIkRtA na bhavatha, tatkRtE'nyaM dOSiNaM mA kuruta|


yE svAn dhArmmikAn jnjAtvA parAn tucchIkurvvanti EtAdRgbhyaH, kiyadbhya imaM dRSTAntaM kathayAmAsa|


hErOd tasya sEnAgaNazca tamavajnjAya upahAsatvEna rAjavastraM paridhApya punaH pIlAtaM prati taM prAhiNOt|


sarvvE pitaraM yathA satkurvvanti tathA putramapi satkArayituM pitA svayaM kasyApi vicAramakRtvA sarvvavicArANAM bhAraM putrE samarpitavAn|


jIvitamRtObhayalOkAnAM vicAraM karttum IzvarO yaM niyuktavAn sa Eva sa janaH, imAM kathAM pracArayituM tasmin pramANaM dAtunjca sO'smAn AjnjApayat|


yataH svaniyuktEna puruSENa yadA sa pRthivIsthAnAM sarvvalOkAnAM vicAraM kariSyati taddinaM nyarUpayat; tasya zmazAnOtthApanEna tasmin sarvvEbhyaH pramANaM prAdAt|


nicEtRbhi ryuSmAbhirayaM yaH prastarO'vajnjAtO'bhavat sa pradhAnakONasya prastarO'bhavat|


yasmin dinE mayA prakAzitasya susaMvAdasyAnusArAd IzvarO yIzukhrISTEna mAnuSANAm antaHkaraNAnAM gUPhAbhiprAyAn dhRtvA vicArayiSyati tasmin vicAradinE tat prakAziSyatE|


ata upayuktasamayAt pUrvvam arthataH prabhOrAgamanAt pUrvvaM yuSmAbhi rvicArO na kriyatAM| prabhurAgatya timirENa pracchannAni sarvvANi dIpayiSyati manasAM mantraNAzca prakAzayiSyati tasmin samaya IzvarAd Ekaikasya prazaMsA bhaviSyati|


yasmAt zarIrAvasthAyAm EkaikEna kRtAnAM karmmaNAM zubhAzubhaphalaprAptayE sarvvaismAbhiH khrISTasya vicArAsanasammukha upasthAtavyaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्