Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 14:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 yO janO'dRPhavizvAsastaM yuSmAkaM sagginaM kuruta kintu sandEhavicArArthaM nahi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 यो जनोऽदृढविश्वासस्तं युष्माकं सङ्गिनं कुरुत किन्तु सन्देहविचारार्थं नहि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 যো জনোঽদৃঢৱিশ্ৱাসস্তং যুষ্মাকং সঙ্গিনং কুৰুত কিন্তু সন্দেহৱিচাৰাৰ্থং নহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 যো জনোঽদৃঢৱিশ্ৱাসস্তং যুষ্মাকং সঙ্গিনং কুরুত কিন্তু সন্দেহৱিচারার্থং নহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ယော ဇနော'ဒၖဎဝိၑွာသသ္တံ ယုၐ္မာကံ သင်္ဂိနံ ကုရုတ ကိန္တု သန္ဒေဟဝိစာရာရ္ထံ နဟိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 યો જનોઽદૃઢવિશ્વાસસ્તં યુષ્માકં સઙ્ગિનં કુરુત કિન્તુ સન્દેહવિચારાર્થં નહિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 14:1
31 अन्तरसन्दर्भाः  

yIzustatkSaNAt karaM prasAryya taM dharan uktavAn, ha stOkapratyayin tvaM kutaH samazEthAH?


tasmAdavadhaddhaM, EtESAM kSudraprANinAm Ekamapi mA tucchIkuruta,


tat tadantarna pravizati kintu kukSimadhyaM pravizati zESE sarvvabhuktavastugrAhiNi bahirdEzE niryAti|


EtESAM kSudraprANinAm EkasyApi vighnajananAt kaNThabaddhapESaNIkasya tasya sAgarAgAdhajalE majjanaM bhadraM|


ahaM yuSmAnatIva yathArthaM vadAmi, mayA prEritaM janaM yO gRhlAti sa mAmEva gRhlAti yazca mAM gRhlAti sa matprErakaM gRhlAti|


asabhyalOkA yathESTam anukampAM kRtvA varttamAnavRSTEH zItAcca vahniM prajjvAlyAsmAkam Atithyam akurvvan|


tESAM nigrahENa yadIzvarENa saha jagatO janAnAM mElanaM jAtaM tarhi tESAm anugRhItatvaM mRtadEhE yathA jIvanalAbhastadvat kiM na bhaviSyati?


yatO niSiddhaM kimapi khAdyadravyaM nAsti, kasyacijjanasya pratyaya EtAdRzO vidyatE kintvadRPhavizvAsaH kazcidaparO janaH kEvalaM zAkaM bhugktaM|


tava mAMsabhakSaNasurApAnAdibhiH kriyAbhi ryadi tava bhrAtuH pAdaskhalanaM vighnO vA cAnjcalyaM vA jAyatE tarhi tadbhOjanapAnayOstyAgO bhadraH|


tarhi yO janaH sAdhAraNaM dravyaM bhugktE sa vizESadravyabhOktAraM nAvajAnIyAt tathA vizESadravyabhOktApi sAdhAraNadravyabhOktAraM dOSiNaM na kuryyAt, yasmAd Izvarastam agRhlAt|


balavadbhirasmAbhi rdurbbalAnAM daurbbalyaM sOPhavyaM na ca svESAm iSTAcAra AcaritavyaH|


aparam Izvarasya mahimnaH prakAzArthaM khrISTO yathA yuSmAn pratyagRhlAt tathA yuSmAkamapyEkO janO'nyajanaM pratigRhlAtu|


aparanjca kSINavizvAsO na bhUtvA zatavatsaravayaskatvAt svazarIrasya jarAM sArAnAmnaH svabhAryyAyA rajOnivRttinjca tRNAya na mEnE|


durbbalAn yat pratipadyE tadarthamahaM durbbalAnAM kRtE durbbala_ivAbhavaM| itthaM kEnApi prakArENa katipayA lOkA yanmayA paritrANaM prApnuyustadarthaM yO yAdRza AsIt tasya kRtE 'haM tAdRza_ivAbhavaM|


atO yUyaM prabhOH kRtE sampUrNEnAnandEna taM gRhlIta tAdRzAn lOkAMzcAdaraNIyAn manyadhvaM|


hE bhrAtaraH, yuSmAn vinayAmahE yUyam avihitAcAriNO lOkAn bhartsayadhvaM, kSudramanasaH sAntvayata, durbbalAn upakuruta, sarvvAn prati sahiSNavO bhavata ca|


kintu sadasadvicArE yESAM cEtAMsi vyavahArENa zikSitAni tAdRzAnAM siddhalOkAnAM kaThOradravyESu prayOjanamasti|


yaH kazcid yuSmatsannidhimAgacchan zikSAmEnAM nAnayati sa yuSmAbhiH svavEzmani na gRhyatAM tava maggalaM bhUyAditi vAgapi tasmai na kathyatAM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्