Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 13:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 atO hEtO rvayaM divA vihitaM sadAcaraNam AcariSyAmaH| raggarasO mattatvaM lampaTatvaM kAmukatvaM vivAda IrSyA caitAni parityakSyAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 अतो हेतो र्वयं दिवा विहितं सदाचरणम् आचरिष्यामः। रङ्गरसो मत्तत्वं लम्पटत्वं कामुकत्वं विवाद ईर्ष्या चैतानि परित्यक्ष्यामः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 অতো হেতো ৰ্ৱযং দিৱা ৱিহিতং সদাচৰণম্ আচৰিষ্যামঃ| ৰঙ্গৰসো মত্তৎৱং লম্পটৎৱং কামুকৎৱং ৱিৱাদ ঈৰ্ষ্যা চৈতানি পৰিত্যক্ষ্যামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 অতো হেতো র্ৱযং দিৱা ৱিহিতং সদাচরণম্ আচরিষ্যামঃ| রঙ্গরসো মত্তৎৱং লম্পটৎৱং কামুকৎৱং ৱিৱাদ ঈর্ষ্যা চৈতানি পরিত্যক্ষ্যামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 အတော ဟေတော ရွယံ ဒိဝါ ဝိဟိတံ သဒါစရဏမ် အာစရိၐျာမး၊ ရင်္ဂရသော မတ္တတွံ လမ္ပဋတွံ ကာမုကတွံ ဝိဝါဒ ဤရ္ၐျာ စဲတာနိ ပရိတျက္ၐျာမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

13 અતો હેતો ર્વયં દિવા વિહિતં સદાચરણમ્ આચરિષ્યામઃ| રઙ્ગરસો મત્તત્વં લમ્પટત્વં કામુકત્વં વિવાદ ઈર્ષ્યા ચૈતાનિ પરિત્યક્ષ્યામઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 13:13
42 अन्तरसन्दर्भाः  

tasya jAyA dvAvimau nirdOSau prabhOH sarvvAjnjA vyavasthAzca saMmanya IzvaradRSTau dhArmmikAvAstAm|


EkO dhanI manuSyaH zuklAni sUkSmANi vastrANi paryyadadhAt pratidinaM paritOSarUpENAbhuMktApivacca|


ataEva viSamAzanEna pAnEna ca sAMmArikacintAbhizca yuSmAkaM cittESu mattESu taddinam akasmAd yuSmAn prati yathA nOpatiSThati tadarthaM svESu sAvadhAnAstiSThata|


idAnIm EkayAmAd adhikA vElA nAsti tasmAd yUyaM yad anumAtha mAnavA imE madyapAnEna mattAstanna|


yuSmanmadhyE mAtsaryyavivAdabhEdA bhavanti tataH kiM zArIrikAcAriNO nAdhvE mAnuSikamArgENa ca na caratha?


aparaM paradAragamanaM vEzyAgamanam azucitA kAmukatA pratimApUjanam


pArthakyam IrSyA vadhO mattatvaM lampaTatvamityAdIni spaSTatvEna zArIrikabhAvasya karmmANi santi| pUrvvaM yadvat mayA kathitaM tadvat punarapi kathyatE yE janA EtAdRzAni karmmANyAcaranti tairIzvarasya rAjyE'dhikAraH kadAca na lapsyatE|


atO bandirahaM prabhO rnAmnA yuSmAn vinayE yUyaM yEnAhvAnEnAhUtAstadupayuktarUpENa


yuSmAn ahaM prabhunEdaM bravImyAdizAmi ca, anyE bhinnajAtIyA iva yUyaM pUna rmAcarata|


ataH sAvadhAnA bhavata, ajnjAnA iva mAcarata kintu jnjAnina iva satarkam Acarata|


sarvvanAzajanakEna surApAnEna mattA mA bhavata kintvAtmanA pUryyadhvaM|


pUrvvaM yUyam andhakArasvarUpA AdhvaM kintvidAnIM prabhunA dIptisvarUpA bhavatha tasmAd dIptEH santAnA iva samAcarata|


yUyaM sAvadhAnA bhUtvA khrISTasya susaMvAdasyOpayuktam AcAraM kurudhvaM yatO'haM yuSmAn upAgatya sAkSAt kurvvan kiM vA dUrE tiSThan yuSmAkaM yAM vArttAM zrOtum icchAmi sEyaM yUyam EkAtmAnastiSThatha, EkamanasA susaMvAdasambandhIyavizvAsasya pakSE yatadhvE, vipakSaizca kEnApi prakArENa na vyAkulIkriyadhva iti|


virOdhAd darpAd vA kimapi mA kuruta kintu namratayA svEbhyO'parAn viziSTAn manyadhvaM|


prabhO ryOgyaM sarvvathA santOSajanakanjcAcAraM kuryyAtArthata IzvarajnjAnE varddhamAnAH sarvvasatkarmmarUpaM phalaM phalEta,


atO vEzyAgamanam azucikriyA rAgaH kutsitAbhilASO dEvapUjAtulyO lObhazcaitAni rpAिthavapuruSasyAggAni yuSmAbhi rnihanyantAM|


ya IzvaraH svIyarAjyAya vibhavAya ca yuSmAn AhUtavAn tadupayuktAcaraNAya yuSmAn pravarttitavantazcEti yUyaM jAnItha|


EtadarthaM yUyam asmattO yAdRzam AdEzaM prAptavantastAdRzaM nirvirOdhAcAraM karttuM svasvakarmmaNi manAMmi nidhAtuM nijakaraizca kAryyaM sAdhayituM yatadhvaM|


yUyaM kiM manyadhvE? zAstrasya vAkyaM kiM phalahInaM bhavEt? asmadantarvAsI ya AtmA sa vA kim IrSyArthaM prEma karOti?


ahaM tasmin tiSThAmIti yO gadati tasyEdam ucitaM yat khrISTO yAdRg AcaritavAn sO 'pi tAdRg AcarEt|


vayaM pitRtO yAm AjnjAM prAptavantastadanusArENa tava kEcid AtmajAH satyamatam AcarantyEtasya pramANaM prApyAhaM bhRzam AnanditavAn|


kAMzcid agnita uddhRtya bhayaM pradarzya rakSata, zArIrikabhAvEna kalagkitaM vastramapi RtIyadhvaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्