Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 12:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 kazcidapi janO yOgyatvAdadhikaM svaM na manyatAM kintu IzvarO yasmai pratyayasya yatparimANam adadAt sa tadanusAratO yOgyarUpaM svaM manutAm, IzvarAd anugrahaM prAptaH san yuSmAkam EkaikaM janam ityAjnjApayAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 कश्चिदपि जनो योग्यत्वादधिकं स्वं न मन्यतां किन्तु ईश्वरो यस्मै प्रत्ययस्य यत्परिमाणम् अददात् स तदनुसारतो योग्यरूपं स्वं मनुताम्, ईश्वराद् अनुग्रहं प्राप्तः सन् युष्माकम् एकैकं जनम् इत्याज्ञापयामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 কশ্চিদপি জনো যোগ্যৎৱাদধিকং স্ৱং ন মন্যতাং কিন্তু ঈশ্ৱৰো যস্মৈ প্ৰত্যযস্য যৎপৰিমাণম্ অদদাৎ স তদনুসাৰতো যোগ্যৰূপং স্ৱং মনুতাম্, ঈশ্ৱৰাদ্ অনুগ্ৰহং প্ৰাপ্তঃ সন্ যুষ্মাকম্ একৈকং জনম্ ইত্যাজ্ঞাপযামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 কশ্চিদপি জনো যোগ্যৎৱাদধিকং স্ৱং ন মন্যতাং কিন্তু ঈশ্ৱরো যস্মৈ প্রত্যযস্য যৎপরিমাণম্ অদদাৎ স তদনুসারতো যোগ্যরূপং স্ৱং মনুতাম্, ঈশ্ৱরাদ্ অনুগ্রহং প্রাপ্তঃ সন্ যুষ্মাকম্ একৈকং জনম্ ইত্যাজ্ঞাপযামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ကၑ္စိဒပိ ဇနော ယောဂျတွာဒဓိကံ သွံ န မနျတာံ ကိန္တု ဤၑွရော ယသ္မဲ ပြတျယသျ ယတ္ပရိမာဏမ် အဒဒါတ် သ တဒနုသာရတော ယောဂျရူပံ သွံ မနုတာမ်, ဤၑွရာဒ် အနုဂြဟံ ပြာပ္တး သန် ယုၐ္မာကမ် ဧကဲကံ ဇနမ် ဣတျာဇ္ဉာပယာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 કશ્ચિદપિ જનો યોગ્યત્વાદધિકં સ્વં ન મન્યતાં કિન્તુ ઈશ્વરો યસ્મૈ પ્રત્યયસ્ય યત્પરિમાણમ્ અદદાત્ સ તદનુસારતો યોગ્યરૂપં સ્વં મનુતામ્, ઈશ્વરાદ્ અનુગ્રહં પ્રાપ્તઃ સન્ યુષ્માકમ્ એકૈકં જનમ્ ઇત્યાજ્ઞાપયામિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 12:3
47 अन्तरसन्दर्भाः  

tatO'sau phirUzyEkapArzvE tiSThan hE Izvara ahamanyalOkavat lOThayitAnyAyI pAradArikazca na bhavAmi asya karasanjcAyinastulyazca na, tasmAttvAM dhanyaM vadAmi|


IzvarENa yaH prEritaH saEva IzvarIyakathAM kathayati yata Izvara AtmAnaM tasmai aparimitam adadAt|


aparaM yESAM madhyE yIzunA khrISTEna yUyamapyAhUtAstE 'nyadEzIyalOkAstasya nAmni vizvasya nidEzagrAhiNO yathA bhavanti


bhadram, apratyayakAraNAt tE vibhinnA jAtAstathA vizvAsakAraNAt tvaM rOpitO jAtastasmAd ahagkAram akRtvA sasAdhvasO bhava|


hE bhrAtarO yuSmAkam AtmAbhimAnO yanna jAyatE tadarthaM mamEdRzI vAnjchA bhavati yUyaM EtannigUPhatattvam ajAnantO yanna tiSThatha; vastutO yAvatkAlaM sampUrNarUpENa bhinnadEzinAM saMgrahO na bhaviSyati tAvatkAlam aMzatvEna isrAyElIyalOkAnAm andhatA sthAsyati;


aparanjca yuSmAkaM manasAM parasparam EkObhAvO bhavatu; aparam uccapadam anAkAgkSya nIcalOkaiH sahApi mArdavam Acarata; svAn jnjAninO na manyadhvaM|


yAdRzO'smi tAdRza IzvarasyAnugrahENaivAsmi; aparaM mAM prati tasyAnugrahO niSphalO nAbhavat, anyEbhyaH sarvvEbhyO mayAdhikaH zramaH kRtaH, kintu sa mayA kRtastannahi matsahakAriNEzvarasyAnugrahENaiva|


Izvarasya prasAdAt mayA yat padaM labdhaM tasmAt jnjAninA gRhakAriNEva mayA bhittimUlaM sthApitaM tadupari cAnyEna nicIyatE| kintu yEna yannicIyatE tat tEna vivicyatAM|


EkaikO janaH paramEzvarAllabdhaM yad bhajatE yasyAnjcAvasthAyAm IzvarENAhvAyi tadanusArENaivAcaratu tadahaM sarvvasamAjasthAn AdizAmi|


vayam aparimitEna na zlAghiSyAmahE kintvIzvarENa svarajjvA yuSmaddEzagAmi yat parimANam asmadarthaM nirUpitaM tEnaiva zlAghiSyAmahE|


mama pAlanArthaM yUyaM mayA bhArAkrAntA nAbhavataitad EkaM nyUnatvaM vinAparAbhyaH samitibhyO yuSmAkaM kiM nyUnatvaM jAtaM? anEna mama dOSaM kSamadhvaM|


aparam utkRSTadarzanaprAptitO yadaham AtmAbhimAnI na bhavAmi tadarthaM zarIravEdhakam EkaM zUlaM mahyam adAyi tat madIyAtmAbhimAnanivAraNArthaM mama tAPayitA zayatAnO dUtaH|


yadi kazcana kSudraH san svaM mahAntaM manyatE tarhi tasyAtmavanjcanA jAyatE|


yuSmadartham IzvarENa mahyaM dattasya varasya niyamaH kIdRzastad yuSmAbhirazrAvIti manyE|


atO yuSmAbhistat paThitvA khrISTamadhi tasminnigUPhE bhAvE mama jnjAnaM kIdRzaM tad bhOtsyatE|


tasmAccaikaikasyAggasya svasvaparimANAnusArENa sAhAyyakaraNAd upakArakaiH sarvvaiH sandhibhiH kRtsnasya zarIrasya saMyOgE sammilanE ca jAtE prEmnA niSThAM labhamAnaM kRtsnaM zarIraM vRddhiM prApnOti|


yata Izvara Eva svakIyAnurOdhAd yuSmanmadhyE manaskAmanAM karmmasiddhinjca vidadhAti|


EtadarthaM tasya yA zaktiH prabalarUpENa mama madhyE prakAzatE tayAhaM yatamAnaH zrAbhyAmi|


sa ca yuSmAn aparAdhaiH zArIrikAtvakchEdEna ca mRtAn dRSTvA tEna sArddhaM jIvitavAn yuSmAkaM sarvvAn aparAdhAn kSamitavAn,


aparaM khrISTE yIzau vizvAsaprEmabhyAM sahitO'smatprabhOranugrahO 'tIva pracurO'bhat|


tathApi nArIgaNO yadi vizvAsE prEmni pavitratAyAM saMyatamanasi ca tiSThati tarhyapatyaprasavavartmanA paritrANaM prApsyati|


tadvat nAryyO'pi salajjAH saMyatamanasazca satyO yOgyamAcchAdanaM paridadhatu kinjca kEzasaMskAraiH kaNakamuktAbhi rmahArghyaparicchadaizcAtmabhUSaNaM na kurvvatyaH


sa cAsmAn idaM zikSyati yad vayam adharmmaM sAMsArikAbhilASAMzcAnaggIkRtya vinItatvEna nyAyEnEzvarabhaktyA cEhalOkE Ayu ryApayAmaH,


vizESataH prAcInalOkA yathA prabuddhA dhIrA vinItA vizvAsE prEmni sahiSNutAyAnjca svasthA bhavEyustadvat


kintu suzikSAkAriNyaH satya Izvarasya vAkyaM yat na nindyEta tadarthaM yuvatIH suzIlatAm arthataH patisnEham apatyasnEhaM


tannahi kintu sa pratulaM varaM vitarati tasmAd uktamAstE yathA, AtmAbhimAnalOkAnAM vipakSO bhavatIzvaraH| kintu tEnaiva namrEbhyaH prasAdAd dIyatE varaH||


ataEva yUyaM manaHkaTibandhanaM kRtvA prabuddhAH santO yIzukhrISTasya prakAzasamayE yuSmAsu varttiSyamAnasyAnugrahasya sampUrNAM pratyAzAM kuruta|


yO vAkyaM kathayati sa Izvarasya vAkyamiva kathayatu yazca param upakarOti sa IzvaradattasAmarthyAdivOpakarOtu| sarvvaviSayE yIzukhrISTEnEzvarasya gauravaM prakAzyatAM tasyaiva gauravaM parAkramazca sarvvadA bhUyAt| AmEna|


sarvvESAm antimakAla upasthitastasmAd yUyaM subuddhayaH prArthanArthaM jAgratazca bhavata|


hE yuvAnaH, yUyamapi prAcInalOkAnAM vazyA bhavata sarvvE ca sarvvESAM vazIbhUya namratAbharaNEna bhUSitA bhavata, yataH,AtmAbhimAnilOkAnAM vipakSO bhavatIzvaraH| kintu tEnaiva namrEbhyaH prasAdAd dIyatE varaH|


yUyaM prabuddhA jAgratazca tiSThata yatO yuSmAkaM prativAdI yaH zayatAnaH sa garjjanakArI siMha iva paryyaTan kaM grasiSyAmIti mRgayatE,


samitiM pratyahaM patraM likhitavAn kintu tESAM madhyE yO diyatriphiH pradhAnAyatE sO 'smAn na gRhlAti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्