Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 12:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 hE priyabandhavaH, kasmaicid apakArasya samucitaM daNPaM svayaM na daddhvaM, kintvIzvarIyakrOdhAya sthAnaM datta yatO likhitamAstE paramEzvaraH kathayati, dAnaM phalasya matkarmma sUcitaM pradadAmyahaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 हे प्रियबन्धवः, कस्मैचिद् अपकारस्य समुचितं दण्डं स्वयं न दद्ध्वं, किन्त्वीश्वरीयक्रोधाय स्थानं दत्त यतो लिखितमास्ते परमेश्वरः कथयति, दानं फलस्य मत्कर्म्म सूचितं प्रददाम्यहं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 হে প্ৰিযবন্ধৱঃ, কস্মৈচিদ্ অপকাৰস্য সমুচিতং দণ্ডং স্ৱযং ন দদ্ধ্ৱং, কিন্ত্ৱীশ্ৱৰীযক্ৰোধায স্থানং দত্ত যতো লিখিতমাস্তে পৰমেশ্ৱৰঃ কথযতি, দানং ফলস্য মৎকৰ্ম্ম সূচিতং প্ৰদদাম্যহং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 হে প্রিযবন্ধৱঃ, কস্মৈচিদ্ অপকারস্য সমুচিতং দণ্ডং স্ৱযং ন দদ্ধ্ৱং, কিন্ত্ৱীশ্ৱরীযক্রোধায স্থানং দত্ত যতো লিখিতমাস্তে পরমেশ্ৱরঃ কথযতি, দানং ফলস্য মৎকর্ম্ম সূচিতং প্রদদাম্যহং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ဟေ ပြိယဗန္ဓဝး, ကသ္မဲစိဒ် အပကာရသျ သမုစိတံ ဒဏ္ဍံ သွယံ န ဒဒ္ဓွံ, ကိန္တွီၑွရီယကြောဓာယ သ္ထာနံ ဒတ္တ ယတော လိခိတမာသ္တေ ပရမေၑွရး ကထယတိ, ဒါနံ ဖလသျ မတ္ကရ္မ္မ သူစိတံ ပြဒဒါမျဟံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

19 હે પ્રિયબન્ધવઃ, કસ્મૈચિદ્ અપકારસ્ય સમુચિતં દણ્ડં સ્વયં ન દદ્ધ્વં, કિન્ત્વીશ્વરીયક્રોધાય સ્થાનં દત્ત યતો લિખિતમાસ્તે પરમેશ્વરઃ કથયતિ, દાનં ફલસ્ય મત્કર્મ્મ સૂચિતં પ્રદદામ્યહં|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 12:19
24 अन्तरसन्दर्भाः  

kintvahaM yuSmAn vadAmi yUyaM hiMsakaM naraM mA vyAghAtayata| kintu kEnacit tava dakSiNakapOlE capETAghAtE kRtE taM prati vAmaM kapOlanjca vyAghOTaya|


yE janA yuSmAn tAPayanti tAn AziSaM vadata zApam adattvA daddhvamAziSam|


parasmAd apakAraM prApyApi paraM nApakuruta| sarvvESAM dRSTitO yat karmmOttamaM tadEva kuruta|


yatastava sadAcaraNAya sa Izvarasya bhRtyO'sti| kintu yadi kukarmmAcarasi tarhi tvaM zagkasva yataH sa nirarthakaM khaggaM na dhArayati; kukarmmAcAriNaM samucitaM daNPayitum sa Izvarasya daNPadabhRtya Eva|


Etasmin viSayE kO'pyatyAcArI bhUtvA svabhrAtaraM na vanjcayatu yatO'smAbhiH pUrvvaM yathOktaM pramANIkRtanjca tathaiva prabhurEtAdRzAnAM karmmaNAM samucitaM phalaM dAsyati|


kAMsyakAraH sikandarO mama bahvaniSTaM kRtavAn prabhustasya karmmaNAM samucitaphalaM dadAtu|


yataH paramEzvaraH kathayati, "dAnaM phalasya matkarmma sUcitaM pradadAmyahaM|" punarapi, "tadA vicArayiSyantE parEzEna nijAH prajAH|" idaM yaH kathitavAn taM vayaM jAnImaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्