Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 12:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 pavitrANAM dInatAM dUrIkurudhvam atithisEvAyAm anurajyadhvam|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 पवित्राणां दीनतां दूरीकुरुध्वम् अतिथिसेवायाम् अनुरज्यध्वम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 পৱিত্ৰাণাং দীনতাং দূৰীকুৰুধ্ৱম্ অতিথিসেৱাযাম্ অনুৰজ্যধ্ৱম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 পৱিত্রাণাং দীনতাং দূরীকুরুধ্ৱম্ অতিথিসেৱাযাম্ অনুরজ্যধ্ৱম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ပဝိတြာဏာံ ဒီနတာံ ဒူရီကုရုဓွမ် အတိထိသေဝါယာမ် အနုရဇျဓွမ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

13 પવિત્રાણાં દીનતાં દૂરીકુરુધ્વમ્ અતિથિસેવાયામ્ અનુરજ્યધ્વમ્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 12:13
30 अन्तरसन्दर्भाः  

yatO bubhukSitAya mahyaM bhOjyam adatta, pipAsitAya pEyamadatta, vidEzinaM mAM svasthAnamanayata,


kintu sa taM dRSTvA bhItO'kathayat, hE prabhO kiM? tadA tamavadat tava prArthanA dAnAdi ca sAkSisvarUpaM bhUtvEzvarasya gOcaramabhavat|


tanmUlyamAnIya prEritAnAM caraNESu taiH sthApitaM; tataH pratyEkazaH prayOjanAnusArENa dattamabhavat|


tathA ya upadESTA bhavati sa upadizatu yazca dAtA sa saralatayA dadAtu yastvadhipatiH sa yatnEnAdhipatitvaM karOtu yazca dayAluH sa hRSTamanasA dayatAm|


hE bhrAtaraH, ahaM yuSmAn idam abhiyAcE stiphAnasya parijanA AkhAyAdEzasya prathamajAtaphalasvarUpAH, pavitralOkAnAM paricaryyAyai ca ta AtmanO nyavEdayan iti yuSmAbhi rjnjAyatE|


pavitralOkAnAm upakArArthakasEvAmadhi yuSmAn prati mama likhanaM niSprayOjanaM|


EtayOpakArasEvayA pavitralOkAnAm arthAbhAvasya pratIkArO jAyata iti kEvalaM nahi kintvIzcarasya dhanyavAdO'pi bAhulyEnOtpAdyatE|


atO yAvat samayastiSThati tAvat sarvvAn prati vizESatO vizvAsavEzmavAsinaH pratyasmAbhi rhitAcAraH karttavyaH|


atO'dhyakSENAninditEnaikasyA yOSitO bhartrA parimitabhOgEna saMyatamanasA sabhyEnAtithisEvakEna zikSaNE nipuNEna


sA yat zizupOSaNEnAtithisEvanEna pavitralOkAnAM caraNaprakSAlanEna kliSTAnAm upakArENa sarvvavidhasatkarmmAcaraNEna ca satkarmmakaraNAt sukhyAtiprAptA bhavEt tadapyAvazyakaM|


kintvatithisEvakEna sallOkAnurAgiNA vinItEna nyAyyEna dhArmmikENa jitEndriyENa ca bhavitavyaM,


aparam asmadIyalOkA yanniSphalA na bhavEyustadarthaM prayOjanIyOpakArAyA satkarmmANyanuSThAtuM zikSantAM|


hE bhrAtaH, tvayA pavitralOkAnAM prANa ApyAyitA abhavan EtasmAt tava prEmnAsmAkaM mahAn AnandaH sAntvanA ca jAtaH|


aparanjca parOpakArO dAnanjca yuSmAbhi rna vismaryyatAM yatastAdRzaM balidAnam IzvarAya rOcatE|


yatastayA pracchannarUpENa divyadUtAH kESAnjcid atithayO'bhavan|


yatO yuSmAbhiH pavitralOkAnAM ya upakArO 'kAri kriyatE ca tEnEzvarasya nAmnE prakAzitaM prEma zramanjca vismarttum IzvarO'nyAyakArI na bhavati|


sAMsArikajIvikAprAptO yO janaH svabhrAtaraM dInaM dRSTvA tasmAt svIyadayAM ruNaddhi tasyAntara Izvarasya prEma kathaM tiSThEt?


hE priya, bhrAtRn prati vizESatastAn vidEzinO bhRाtRn prati tvayA yadyat kRtaM tat sarvvaM vizvAsinO yOgyaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्