Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 11:21 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 yata IzvarO yadi svAbhAvikIH zAkhA na rakSati tarhi sAvadhAnO bhava cEt tvAmapi na sthApayati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 यत ईश्वरो यदि स्वाभाविकीः शाखा न रक्षति तर्हि सावधानो भव चेत् त्वामपि न स्थापयति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 যত ঈশ্ৱৰো যদি স্ৱাভাৱিকীঃ শাখা ন ৰক্ষতি তৰ্হি সাৱধানো ভৱ চেৎ ৎৱামপি ন স্থাপযতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 যত ঈশ্ৱরো যদি স্ৱাভাৱিকীঃ শাখা ন রক্ষতি তর্হি সাৱধানো ভৱ চেৎ ৎৱামপি ন স্থাপযতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ယတ ဤၑွရော ယဒိ သွာဘာဝိကီး ၑာခါ န ရက္ၐတိ တရှိ သာဝဓာနော ဘဝ စေတ် တွာမပိ န သ္ထာပယတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

21 યત ઈશ્વરો યદિ સ્વાભાવિકીઃ શાખા ન રક્ષતિ તર્હિ સાવધાનો ભવ ચેત્ ત્વામપિ ન સ્થાપયતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 11:21
10 अन्तरसन्दर्भाः  

kiyatInAM zAkhAnAM chEdanE kRtE tvaM vanyajitavRkSasya zAkhA bhUtvA yadi tacchAkhAnAM sthAnE rOpitA sati jitavRkSIyamUlasya rasaM bhuMkSE,


aparanjca yadi vadasi mAM rOpayituM tAH zAkhA vibhannA abhavan;


bhadram, apratyayakAraNAt tE vibhinnA jAtAstathA vizvAsakAraNAt tvaM rOpitO jAtastasmAd ahagkAram akRtvA sasAdhvasO bhava|


ityatrEzvarasya yAdRzI kRpA tAdRzaM bhayAnakatvamapi tvayA dRzyatAM; yE patitAstAn prati tasya bhayAnakatvaM dRzyatAM, tvanjca yadi tatkRpAzritastiSThasi tarhi tvAM prati kRpA drakSyatE; nO cEt tvamapi tadvat chinnO bhaviSyasi|


AtmaputraM na rakSitvA yO'smAkaM sarvvESAM kRtE taM pradattavAn sa kiM tEna sahAsmabhyam anyAni sarvvANi na dAsyati?


tasmAd yUyaM purA yad avagatAstat puna ryuSmAn smArayitum icchAmi, phalataH prabhurEkakRtvaH svaprajA misaradEzAd udadhAra yat tataH param avizvAsinO vyanAzayat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्