Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 10:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tarhi kiM bravIti? tad vAkyaM tava samIpastham arthAt tava vadanE manasi cAstE, tacca vAkyam asmAbhiH pracAryyamANaM vizvAsasya vAkyamEva|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 तर्हि किं ब्रवीति? तद् वाक्यं तव समीपस्थम् अर्थात् तव वदने मनसि चास्ते, तच्च वाक्यम् अस्माभिः प्रचार्य्यमाणं विश्वासस्य वाक्यमेव।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 তৰ্হি কিং ব্ৰৱীতি? তদ্ ৱাক্যং তৱ সমীপস্থম্ অৰ্থাৎ তৱ ৱদনে মনসি চাস্তে, তচ্চ ৱাক্যম্ অস্মাভিঃ প্ৰচাৰ্য্যমাণং ৱিশ্ৱাসস্য ৱাক্যমেৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 তর্হি কিং ব্রৱীতি? তদ্ ৱাক্যং তৱ সমীপস্থম্ অর্থাৎ তৱ ৱদনে মনসি চাস্তে, তচ্চ ৱাক্যম্ অস্মাভিঃ প্রচার্য্যমাণং ৱিশ্ৱাসস্য ৱাক্যমেৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တရှိ ကိံ ဗြဝီတိ? တဒ် ဝါကျံ တဝ သမီပသ္ထမ် အရ္ထာတ် တဝ ဝဒနေ မနသိ စာသ္တေ, တစ္စ ဝါကျမ် အသ္မာဘိး ပြစာရျျမာဏံ ဝိၑွာသသျ ဝါကျမေဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 તર્હિ કિં બ્રવીતિ? તદ્ વાક્યં તવ સમીપસ્થમ્ અર્થાત્ તવ વદને મનસિ ચાસ્તે, તચ્ચ વાક્યમ્ અસ્માભિઃ પ્રચાર્ય્યમાણં વિશ્વાસસ્ય વાક્યમેવ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 10:8
14 अन्तरसन्दर्भाः  

yastasmin vizvasiti sa tasya nAmnA pApAnmuktO bhaviSyati tasmin sarvvE bhaviSyadvAdinOpi EtAdRzaM sAkSyaM dadati|


pazcAt tau svagRhamAnIya tayOH sammukhE khAdyadravyANi sthApitavAn tathA sa svayaM tadIyAH sarvvE parivArAzcEzvarE vizvasantaH sAnanditA abhavan|


ataEva zravaNAd vizvAsa aizvaravAkyapracArAt zravaNanjca bhavati|


ahaM yuSmattaH kathAmEkAM jijnjAsE yUyam AtmAnaM kEnAlabhadhvaM? vyavasthApAlanEna kiM vA vizvAsavAkyasya zravaNEna?


yO yuSmabhyam AtmAnaM dattavAn yuSmanmadhya AzcaryyANi karmmANi ca sAdhitavAn sa kiM vyavasthApAlanEna vizvAsavAkyasya zravaNEna vA tat kRtavAn?


sa khrISTO'pi samitau prItavAn tasyAH kRtE ca svaprANAn tyaktavAn yataH sa vAkyE jalamajjanEna tAM pariSkRtya pAvayitum


EtAni vAkyAni yadi tvaM bhrAtRn jnjApayEstarhi yIzukhrISTasyOttamH paricArakO bhaviSyasi yO vizvAsO hitOpadEzazca tvayA gRhItastadIyavAkyairApyAyiSyasE ca|


yasmAd yUyaM kSayaNIyavIryyAt nahi kintvakSayaNIyavIryyAd Izvarasya jIvanadAyakEna nityasthAyinA vAkyEna punarjanma gRhItavantaH|


kintu vAkyaM parEzasyAnantakAlaM vitiSThatE| tadEva ca vAkyaM susaMvAdEna yuSmAkam antikE prakAzitaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्