Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 10:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 aparamapi vadAmi, isrAyElIyalOkAH kim EtAM kathAM na budhyantE? prathamatO mUsA idaM vAkyaM prOvAca, ahamuttApayiSyE tAn agaNyamAnavairapi| klEkSyAmi jAtim EtAnjca prOnmattabhinnajAtibhiH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 अपरमपि वदामि, इस्रायेलीयलोकाः किम् एतां कथां न बुध्यन्ते? प्रथमतो मूसा इदं वाक्यं प्रोवाच, अहमुत्तापयिष्ये तान् अगण्यमानवैरपि। क्लेक्ष्यामि जातिम् एताञ्च प्रोन्मत्तभिन्नजातिभिः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 অপৰমপি ৱদামি, ইস্ৰাযেলীযলোকাঃ কিম্ এতাং কথাং ন বুধ্যন্তে? প্ৰথমতো মূসা ইদং ৱাক্যং প্ৰোৱাচ, অহমুত্তাপযিষ্যে তান্ অগণ্যমানৱৈৰপি| ক্লেক্ষ্যামি জাতিম্ এতাঞ্চ প্ৰোন্মত্তভিন্নজাতিভিঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 অপরমপি ৱদামি, ইস্রাযেলীযলোকাঃ কিম্ এতাং কথাং ন বুধ্যন্তে? প্রথমতো মূসা ইদং ৱাক্যং প্রোৱাচ, অহমুত্তাপযিষ্যে তান্ অগণ্যমানৱৈরপি| ক্লেক্ষ্যামি জাতিম্ এতাঞ্চ প্রোন্মত্তভিন্নজাতিভিঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 အပရမပိ ဝဒါမိ, ဣသြာယေလီယလောကား ကိမ် ဧတာံ ကထာံ န ဗုဓျန္တေ? ပြထမတော မူသာ ဣဒံ ဝါကျံ ပြောဝါစ, အဟမုတ္တာပယိၐျေ တာန် အဂဏျမာနဝဲရပိ၊ က္လေက္ၐျာမိ ဇာတိမ် ဧတာဉ္စ ပြောန္မတ္တဘိန္နဇာတိဘိး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

19 અપરમપિ વદામિ, ઇસ્રાયેલીયલોકાઃ કિમ્ એતાં કથાં ન બુધ્યન્તે? પ્રથમતો મૂસા ઇદં વાક્યં પ્રોવાચ, અહમુત્તાપયિષ્યે તાન્ અગણ્યમાનવૈરપિ| ક્લેક્ષ્યામિ જાતિમ્ એતાઞ્ચ પ્રોન્મત્તભિન્નજાતિભિઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 10:19
19 अन्तरसन्दर्भाः  

tarhyahaM bravImi taiH kiM nAzrAvi? avazyam azrAvi, yasmAt tESAM zabdO mahIM vyApnOd vAkyanjca nikhilaM jagat|


patanArthaM tE skhalitavanta iti vAcaM kimahaM vadAmi? tanna bhavatu kintu tAn udyOginaH karttuM tESAM patanAd itaradEzIyalOkaiH paritrANaM prAptaM|


tannimittam anyadEzinAM nikaTE prEritaH san ahaM svapadasya mahimAnaM prakAzayAmi|


varttamAnakAlIyamapi svayAthArthyaM tEna prakAzyatE, aparaM yIzau vizvAsinaM sapuNyIkurvvannapi sa yAthArthikastiSThati|


mamAbhiprEtamidaM yuSmAkaM kazcit kazcid vadati paulasya ziSyO'ham ApallOH ziSyO'haM kaiphAH ziSyO'haM khrISTasya ziSyO'hamiti ca|


ityanEna mayA kiM kathyatE? dEvatA vAstavikI dEvatAyai balidAnaM vA vAstavikaM kiM bhavEt?


bhOjanapAnArthaM yuSmAkaM kiM vEzmAni na santi? yuSmAbhi rvA kim Izvarasya samitiM tucchIkRtya dInA lOkA avajnjAyantE? ityanEna mayA kiM vaktavyaM? yUyaM kiM mayA prazaMsanIyAH? Etasmin yUyaM na prazaMsanIyAH|


pUrvvaM bhinnajAtIyA yUyaM yadvad vinItAstadvad avAkpratimAnAm anugAmina Adhbam iti jAnItha|


hE bhrAtaraH, yuSmAn prati vyAharAmi, Izvarasya rAjyE raktamAMsayOradhikArO bhavituM na zaknOti, akSayatvE ca kSayasyAdhikArO na bhaviSyati|


yataH pUrvvaM vayamapi nirbbOdhA anAjnjAgrAhiNO bhrAntA nAnAbhilASANAM sukhAnAnjca dAsEyA duSTatvErSyAcAriNO ghRNitAH parasparaM dvESiNazcAbhavAmaH|


pUrvvaM yUyaM tasya prajA nAbhavata kintvidAnIm Izvarasya prajA AdhvE| pUrvvam ananukampitA abhavata kintvidAnIm anukampitA AdhvE|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्