Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 1:28 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 tE svESAM manaHsvIzvarAya sthAnaM dAtum anicchukAstatO hEtOrIzvarastAn prati duSTamanaskatvam avihitakriyatvanjca dattavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 ते स्वेषां मनःस्वीश्वराय स्थानं दातुम् अनिच्छुकास्ततो हेतोरीश्वरस्तान् प्रति दुष्टमनस्कत्वम् अविहितक्रियत्वञ्च दत्तवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 তে স্ৱেষাং মনঃস্ৱীশ্ৱৰায স্থানং দাতুম্ অনিচ্ছুকাস্ততো হেতোৰীশ্ৱৰস্তান্ প্ৰতি দুষ্টমনস্কৎৱম্ অৱিহিতক্ৰিযৎৱঞ্চ দত্তৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 তে স্ৱেষাং মনঃস্ৱীশ্ৱরায স্থানং দাতুম্ অনিচ্ছুকাস্ততো হেতোরীশ্ৱরস্তান্ প্রতি দুষ্টমনস্কৎৱম্ অৱিহিতক্রিযৎৱঞ্চ দত্তৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 တေ သွေၐာံ မနးသွီၑွရာယ သ္ထာနံ ဒါတုမ် အနိစ္ဆုကာသ္တတော ဟေတောရီၑွရသ္တာန် ပြတိ ဒုၐ္ဋမနသ္ကတွမ် အဝိဟိတကြိယတွဉ္စ ဒတ္တဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

28 તે સ્વેષાં મનઃસ્વીશ્વરાય સ્થાનં દાતુમ્ અનિચ્છુકાસ્તતો હેતોરીશ્વરસ્તાન્ પ્રતિ દુષ્ટમનસ્કત્વમ્ અવિહિતક્રિયત્વઞ્ચ દત્તવાન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 1:28
33 अन्तरसन्दर्भाः  

yataH paryyaTanakAlE yuSmAkaM pUjanIyAni pazyan ‘avijnjAtEzvarAya` EtallipiyuktAM yajnjavEdImEkAM dRSTavAn; atO na viditvA yaM pUjayadhvE tasyaiva tatvaM yuSmAn prati pracArayAmi|


tadA zmazAnAd utthAnasya kathAM zrutvA kEcid upAhaman, kEcidavadan EnAM kathAM punarapi tvattaH zrOSyAmaH|


ataEva yE mAnavAH pApakarmmaNA satyatAM rundhanti tESAM sarvvasya durAcaraNasyAdharmmasya ca viruddhaM svargAd Izvarasya kOpaH prakAzatE|


aparam IzvaraM jnjAtvApi tE tam IzvarajnjAnEna nAdriyanta kRtajnjA vA na jAtAH; tasmAt tESAM sarvvE tarkA viphalIbhUtAH, aparanjca tESAM vivEkazUnyAni manAMsi timirE magnAni|


itthaM ta Izvarasya satyatAM vihAya mRSAmatam AzritavantaH saccidAnandaM sRSTikarttAraM tyaktvA sRSTavastunaH pUjAM sEvAnjca kRtavantaH;


IzvarENa tESu kvabhilASE samarpitESu tESAM yOSitaH svAbhAvikAcaraNam apahAya viparItakRtyE prAvarttanta;


yUyaM yathOcitaM sacaitanyAstiSThata, pApaM mA kurudhvaM, yatO yuSmAkaM madhya IzvarIyajnjAnahInAH kE'pi vidyantE yuSmAkaM trapAyai mayEdaM gadyatE|


taizca vayaM vitarkAn IzvarIyatattvajnjAnasya pratibandhikAM sarvvAM cittasamunnatinjca nipAtayAmaH sarvvasagkalpanjca bandinaM kRtvA khrISTasyAjnjAgrAhiNaM kurmmaH,


aparaM kutsitAlApaH pralApaH zlESOktizca na bhavatu yata EtAnyanucitAni kintvIzvarasya dhanyavAdO bhavatu|


tadAnIm IzvarAnabhijnjEbhyO 'smatprabhO ryIzukhrISTasya susaMvAdAgrAhakEbhyazca lOkEbhyO jAjvalyamAnEna vahninA samucitaM phalaM yIzunA dAsyatE;


yAnni ryAmbrizca yathA mUsamaM prati vipakSatvam akurutAM tathaiva bhraSTamanasO vizvAsaviSayE 'grAhyAzcaitE lOkA api satyamataM prati vipakSatAM kurvvanti|


Izvarasya jnjAnaM tE pratijAnanti kintu karmmabhistad anaggIkurvvatE yatastE garhitA anAjnjAgrAhiNaH sarvvasatkarmmaNazcAyOgyAH santi|


tvayA yat karttavyaM tat tvAm AjnjApayituM yadyapyahaM khrISTEnAtIvOtsukO bhavEyaM tathApi vRddha


pUrvvam Izvarasya vAkyEnAkAzamaNPalaM jalAd utpannA jalE santiSThamAnA ca pRthivyavidyataitad anicchukatAtastE na jAnAnti,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्