Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 1:25 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 iti hEtOrIzvarastAn kukriyAyAM samarpya nijanijakucintAbhilASAbhyAM svaM svaM zarIraM parasparam apamAnitaM karttum adadAt|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 इति हेतोरीश्वरस्तान् कुक्रियायां समर्प्य निजनिजकुचिन्ताभिलाषाभ्यां स्वं स्वं शरीरं परस्परम् अपमानितं कर्त्तुम् अददात्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 ইতি হেতোৰীশ্ৱৰস্তান্ কুক্ৰিযাযাং সমৰ্প্য নিজনিজকুচিন্তাভিলাষাভ্যাং স্ৱং স্ৱং শৰীৰং পৰস্পৰম্ অপমানিতং কৰ্ত্তুম্ অদদাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 ইতি হেতোরীশ্ৱরস্তান্ কুক্রিযাযাং সমর্প্য নিজনিজকুচিন্তাভিলাষাভ্যাং স্ৱং স্ৱং শরীরং পরস্পরম্ অপমানিতং কর্ত্তুম্ অদদাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 ဣတိ ဟေတောရီၑွရသ္တာန် ကုကြိယာယာံ သမရ္ပျ နိဇနိဇကုစိန္တာဘိလာၐာဘျာံ သွံ သွံ ၑရီရံ ပရသ္ပရမ် အပမာနိတံ ကရ္တ္တုမ် အဒဒါတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

25 ઇતિ હેતોરીશ્વરસ્તાન્ કુક્રિયાયાં સમર્પ્ય નિજનિજકુચિન્તાભિલાષાભ્યાં સ્વં સ્વં શરીરં પરસ્પરમ્ અપમાનિતં કર્ત્તુમ્ અદદાત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 1:25
22 अन्तरसन्दर्भाः  

yazca sutE sutAyAM vA mattOdhikaM prIyatE, sEाpi na madarhaH|


kOpi manujO dvau prabhU sEvituM na zaknOti, yasmAd EkaM saMmanya tadanyaM na sammanyatE, yadvA Ekatra manO nidhAya tadanyam avamanyatE; tathA yUyamapIzvaraM lakSmInjcEtyubhE sEvituM na zaknutha|


atha tEbhyaH kinjciduttAryya bhOjyAdhipAtEHsamIpaM nEtuM sa tAnAdizat, tE tadanayan|


ataEva yE mAnavAH pApakarmmaNA satyatAM rundhanti tESAM sarvvasya durAcaraNasyAdharmmasya ca viruddhaM svargAd Izvarasya kOpaH prakAzatE|


anazvarasyEzvarasya gauravaM vihAya nazvaramanuSyapazupakSyurOgAmiprabhRtErAkRtiviziSTapratimAstairAzritAH|


tat kEvalaM nahi kintu sarvvAdhyakSaH sarvvadA saccidAnanda IzvarO yaH khrISTaH sO'pi zArIrikasambandhEna tESAM vaMzasambhavaH|


mayA mRSAvAkyaM na kathyata iti nityaM prazaMsanIyO'smAkaM prabhO ryIzukhrISTasya tAta IzvarO jAnAti|


khrISTayIzunA samitE rmadhyE sarvvESu yugESu tasya dhanyavAdO bhavatu| iti|


yatO yuSmanmadhyE vayaM kIdRzaM pravEzaM prAptA yUyanjca kathaM pratimA vihAyEzvaraM pratyAvarttadhvam amaraM satyamIzvaraM sEvituM


tathA saccidAnandEzvarasya yO vibhavayuktaH susaMvAdO mayi samarpitastadanuyAyihitOpadEzasya viparItaM yat kinjcid bhavati tadviruddhA sA vyavasthEti tadgrAhiNA jnjAtavyaM|


anAdirakSayO'dRzyO rAjA yO'dvitIyaH sarvvajnja Izvarastasya gauravaM mahimA cAnantakAlaM yAvad bhUyAt| AmEn|


vizvAsaghAtakA duHsAhasinO darpadhmAtA IzvarAprEmiNaH kintu sukhaprEmiNO


aparam Izvarasya putra AgatavAn vayanjca yayA tasya satyamayasya jnjAnaM prApnuyAmastAdRzIM dhiyam asmabhyaM dattavAn iti jAnImastasmin satyamayE 'rthatastasya putrE yIzukhrISTE tiSThAmazca; sa Eva satyamaya IzvarO 'nantajIvanasvarUpazcAsti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्