Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 1:23 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 anazvarasyEzvarasya gauravaM vihAya nazvaramanuSyapazupakSyurOgAmiprabhRtErAkRtiviziSTapratimAstairAzritAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 अनश्वरस्येश्वरस्य गौरवं विहाय नश्वरमनुष्यपशुपक्ष्युरोगामिप्रभृतेराकृतिविशिष्टप्रतिमास्तैराश्रिताः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 অনশ্ৱৰস্যেশ্ৱৰস্য গৌৰৱং ৱিহায নশ্ৱৰমনুষ্যপশুপক্ষ্যুৰোগামিপ্ৰভৃতেৰাকৃতিৱিশিষ্টপ্ৰতিমাস্তৈৰাশ্ৰিতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 অনশ্ৱরস্যেশ্ৱরস্য গৌরৱং ৱিহায নশ্ৱরমনুষ্যপশুপক্ষ্যুরোগামিপ্রভৃতেরাকৃতিৱিশিষ্টপ্রতিমাস্তৈরাশ্রিতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 အနၑွရသျေၑွရသျ ဂေါ်ရဝံ ဝိဟာယ နၑွရမနုၐျပၑုပက္ၐျုရောဂါမိပြဘၖတေရာကၖတိဝိၑိၐ္ဋပြတိမာသ္တဲရာၑြိတား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

23 અનશ્વરસ્યેશ્વરસ્ય ગૌરવં વિહાય નશ્વરમનુષ્યપશુપક્ષ્યુરોગામિપ્રભૃતેરાકૃતિવિશિષ્ટપ્રતિમાસ્તૈરાશ્રિતાઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 1:23
16 अन्तरसन्दर्भाः  

tanmadhyE nAnaprakArA grAmyavanyapazavaH khEcarOrOgAmiprabhRtayO jantavazcAsan|


ataEva yadi vayam Izvarasya vaMzA bhavAmastarhi manuSyai rvidyayA kauzalEna ca takSitaM svarNaM rUpyaM dRSad vaitESAmIzvaratvam asmAbhi rna jnjAtavyaM|


iti hEtOrIzvarastAn kukriyAyAM samarpya nijanijakucintAbhilASAbhyAM svaM svaM zarIraM parasparam apamAnitaM karttum adadAt|


pUrvvaM bhinnajAtIyA yUyaM yadvad vinItAstadvad avAkpratimAnAm anugAmina Adhbam iti jAnItha|


AyuSO yaH samayO vyatItastasmin yuSmAbhi ryad dEvapUjakAnAm icchAsAdhanaM kAmakutsitAbhilASamadyapAnaraggarasamattatAghRNArhadEvapUjAcaraNanjcAkAri tEna bAhulyaM|


aparam avaziSTA yE mAnavA tai rdaNPai rna hatAstE yathA dRSTizravaNagamanazaktihInAn svarNaraupyapittalaprastarakASThamayAn vigrahAn bhUtAMzca na pUjayiSyanti tathA svahastAnAM kriyAbhyaH svamanAMsi na parAvarttitavantaH


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्