Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 1:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 hE bhrAtRgaNa bhinnadEzIyalOkAnAM madhyE yadvat tadvad yuSmAkaM madhyEpi yathA phalaM bhunjjE tadabhiprAyENa muhurmuhu ryuSmAkaM samIpaM gantum udyatO'haM kintu yAvad adya tasmin gamanE mama vighnO jAta iti yUyaM yad ajnjAtAstiSThatha tadaham ucitaM na budhyE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 हे भ्रातृगण भिन्नदेशीयलोकानां मध्ये यद्वत् तद्वद् युष्माकं मध्येपि यथा फलं भुञ्जे तदभिप्रायेण मुहुर्मुहु र्युष्माकं समीपं गन्तुम् उद्यतोऽहं किन्तु यावद् अद्य तस्मिन् गमने मम विघ्नो जात इति यूयं यद् अज्ञातास्तिष्ठथ तदहम् उचितं न बुध्ये।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 হে ভ্ৰাতৃগণ ভিন্নদেশীযলোকানাং মধ্যে যদ্ৱৎ তদ্ৱদ্ যুষ্মাকং মধ্যেপি যথা ফলং ভুঞ্জে তদভিপ্ৰাযেণ মুহুৰ্মুহু ৰ্যুষ্মাকং সমীপং গন্তুম্ উদ্যতোঽহং কিন্তু যাৱদ্ অদ্য তস্মিন্ গমনে মম ৱিঘ্নো জাত ইতি যূযং যদ্ অজ্ঞাতাস্তিষ্ঠথ তদহম্ উচিতং ন বুধ্যে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 হে ভ্রাতৃগণ ভিন্নদেশীযলোকানাং মধ্যে যদ্ৱৎ তদ্ৱদ্ যুষ্মাকং মধ্যেপি যথা ফলং ভুঞ্জে তদভিপ্রাযেণ মুহুর্মুহু র্যুষ্মাকং সমীপং গন্তুম্ উদ্যতোঽহং কিন্তু যাৱদ্ অদ্য তস্মিন্ গমনে মম ৱিঘ্নো জাত ইতি যূযং যদ্ অজ্ঞাতাস্তিষ্ঠথ তদহম্ উচিতং ন বুধ্যে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ဟေ ဘြာတၖဂဏ ဘိန္နဒေၑီယလောကာနာံ မဓျေ ယဒွတ် တဒွဒ် ယုၐ္မာကံ မဓျေပိ ယထာ ဖလံ ဘုဉ္ဇေ တဒဘိပြာယေဏ မုဟုရ္မုဟု ရျုၐ္မာကံ သမီပံ ဂန္တုမ် ဥဒျတော'ဟံ ကိန္တု ယာဝဒ် အဒျ တသ္မိန် ဂမနေ မမ ဝိဃ္နော ဇာတ ဣတိ ယူယံ ယဒ် အဇ္ဉာတာသ္တိၐ္ဌထ တဒဟမ် ဥစိတံ န ဗုဓျေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

13 હે ભ્રાતૃગણ ભિન્નદેશીયલોકાનાં મધ્યે યદ્વત્ તદ્વદ્ યુષ્માકં મધ્યેપિ યથા ફલં ભુઞ્જે તદભિપ્રાયેણ મુહુર્મુહુ ર્યુષ્માકં સમીપં ગન્તુમ્ ઉદ્યતોઽહં કિન્તુ યાવદ્ અદ્ય તસ્મિન્ ગમને મમ વિઘ્નો જાત ઇતિ યૂયં યદ્ અજ્ઞાતાસ્તિષ્ઠથ તદહમ્ ઉચિતં ન બુધ્યે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 1:13
38 अन्तरसन्दर्भाः  

ahaM yuSmAnatiyathArthaM vadAmi, dhAnyabIjaM mRttikAyAM patitvA yadi na mRyatE tarhyEkAkI tiSThati kintu yadi mRyatE tarhi bahuguNaM phalaM phalati|


yUyaM mAM rOcitavanta iti na, kintvahamEva yuSmAn rOcitavAn yUyaM gatvA yathA phalAnyutpAdayatha tAni phalAni cAkSayANi bhavanti, tadarthaM yuSmAn nyajunajaM tasmAn mama nAma prOcya pitaraM yat kinjcid yAciSyadhvE tadEva sa yuSmabhyaM dAsyati|


yazchinatti sa vEtanaM labhatE anantAyuHsvarUpaM zasyaM sa gRhlAti ca, tEnaiva vaptA chEttA ca yugapad AnandataH|


tasmin samayE tatra sthAnE sAkalyEna viMzatyadhikazataM ziSyA Asan| tataH pitarastESAM madhyE tiSThan uktavAn


tatrOpasthAya tannagarasthamaNPalIM saMgRhya svAbhyAma IzvarO yadyat karmmakarOt tathA yEna prakArENa bhinnadEzIyalOkAn prati vizvAsarUpadvAram amOcayad EtAn sarvvavRttAntAn tAn jnjApitavantau|


anantaraM barNabbApaulAbhyAm IzvarO bhinnadEzIyAnAM madhyE yadyad Azcaryyam adbhutanjca karmma kRtavAn tadvRttAntaM tau svamukhAbhyAm avarNayatAM sabhAsthAH sarvvE nIravAH santaH zrutavantaH|


sarvvESvEtESu karmmasu sampannESu satsu paulO mAkidaniyAkhAyAdEzAbhyAM yirUzAlamaM gantuM matiM kRtvA kathitavAn tatsthAnaM yAtrAyAM kRtAyAM satyAM mayA rOmAnagaraM draSTavyaM|


anantaraM sa tAn natvA svIyapracAraNEna bhinnadEzIyAn pratIzvarO yAni karmmANi sAdhitavAn tadIyAM kathAm anukramAt kathitavAn|


tatO'smAsu tatratyaM bhrAtRgaNaM prAptESu tE svaiH sArddham asmAn sapta dinAni sthApayitum ayatanta, itthaM vayaM rOmAnagaram pratyagacchAma|


yuSmAkaM sthairyyakaraNArthaM yuSmabhyaM kinjcitparamArthadAnadAnAya yuSmAn sAkSAt karttuM madIyA vAnjchA|


hE bhrAtarO yuSmAkam AtmAbhimAnO yanna jAyatE tadarthaM mamEdRzI vAnjchA bhavati yUyaM EtannigUPhatattvam ajAnantO yanna tiSThatha; vastutO yAvatkAlaM sampUrNarUpENa bhinnadEzinAM saMgrahO na bhaviSyati tAvatkAlam aMzatvEna isrAyElIyalOkAnAm andhatA sthAsyati;


hE bhrAtRgaNa vyavasthAvidaH prati mamEdaM nivEdanaM| vidhiH kEvalaM yAvajjIvaM mAnavOparyyadhipatitvaM karOtIti yUyaM kiM na jAnItha?


hE bhrAtaraH, asmAkaM prabhuyIzukhrISTasya nAmnA yuSmAn vinayE'haM sarvvai ryuSmAbhirEkarUpANi vAkyAni kathyantAM yuSmanmadhyE bhinnasagghAtA na bhavantu manOvicArayOraikyEna yuSmAkaM siddhatvaM bhavatu|


hE bhrAtaraH, asmatpitRpuruSAnadhi yUyaM yadajnjAtA na tiSThatEti mama vAnjchA, tE sarvvE mEghAdhaHsthitA babhUvuH sarvvE samudramadhyEna vavrajuH,


hE bhrAtaraH, yUyaM yad AtmikAn dAyAn anavagatAstiSThatha tadahaM nAbhilaSAmi|


hE bhrAtaraH,yUyaM buddhyA bAlakAiva mA bhUta parantu duSTatayA zizava_iva bhUtvA buddhyA siddhA bhavata|


hE bhrAtaraH, sammilitAnAM yuSmAkam EkEna gItam anyEnOpadEzO'nyEna parabhASAnyEna aizvarikadarzanam anyEnArthabOdhakaM vAkyaM labhyatE kimEtat? sarvvamEva paraniSThArthaM yuSmAbhiH kriyatAM|


anyalOkAnAM kRtE yadyapyahaM prEritO na bhavEyaM tathAca yuSmatkRtE prEritO'smi yataH prabhunA mama prEritatvapadasya mudrAsvarUpA yUyamEvAdhvE|


hE bhrAtaraH, AziyAdEzE yaH klEzO'smAn AkrAmyat taM yUyaM yad anavagatAstiSThata tanmayA bhadraM na manyatE| tEnAtizaktiklEzEna vayamatIva pIPitAstasmAt jIvanarakSaNE nirupAyA jAtAzca,


ya IzvaraH sarvvadA khrISTEnAsmAn jayinaH karOti sarvvatra cAsmAbhistadIyajnjAnasya gandhaM prakAzayati sa dhanyaH|


hE bhrAtRgaNa mAnuSANAM rItyanusArENAhaM kathayAmi kEnacit mAnavEna yO niyamO niracAyi tasya vikRti rvRddhi rvA kEnApi na kriyatE|


hE bhrAtaraH asmAkaM prabhO ryIzukhrISTasya prasAdO yuSmAkam Atmani sthEyAt| tathAstu|


kintu yadi zarIrE mayA jIvitavyaM tarhi tat karmmaphalaM phaliSyati tasmAt kiM varitavyaM tanmayA na jnjAyatE|


ahaM yad dAnaM mRgayE tannahi kintu yuSmAkaM lAbhavarddhakaM phalaM mRgayE|


prabhO ryOgyaM sarvvathA santOSajanakanjcAcAraM kuryyAtArthata IzvarajnjAnE varddhamAnAH sarvvasatkarmmarUpaM phalaM phalEta,


sA yadvat kRsnaM jagad abhigacchati tadvad yuSmAn apyabhyagamat, yUyanjca yad dinam ArabhyEzvarasyAnugrahasya vArttAM zrutvA satyarUpENa jnjAtavantastadArabhya yuSmAkaM madhyE'pi phalati varddhatE ca|


dvirEkakRtvO vA yuSmatsamIpagamanAyAsmAkaM vizESataH paulasya mamAbhilASO'bhavat kintu zayatAnO 'smAn nivAritavAn|


hE bhrAtaraH nirAzA anyE lOkA iva yUyaM yanna zOcEdhvaM tadarthaM mahAnidrAgatAn lOkAnadhi yuSmAkam ajnjAnatA mayA nAbhilaSyatE|


vidharmmasya nigUPhO guNa idAnImapi phalati kintu yastaM nivArayati sO'dyApi dUrIkRtO nAbhavat|


kintu prabhu rmama sahAyO 'bhavat yathA ca mayA ghOSaNA sAdhyEta bhinnajAtIyAzca sarvvE susaMvAdaM zRNuyustathA mahyaM zaktim adadAt tatO 'haM siMhasya mukhAd uddhRtaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्