Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 1:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 yuSmAkaM sthairyyakaraNArthaM yuSmabhyaM kinjcitparamArthadAnadAnAya yuSmAn sAkSAt karttuM madIyA vAnjchA|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 युष्माकं स्थैर्य्यकरणार्थं युष्मभ्यं किञ्चित्परमार्थदानदानाय युष्मान् साक्षात् कर्त्तुं मदीया वाञ्छा।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 যুষ্মাকং স্থৈৰ্য্যকৰণাৰ্থং যুষ্মভ্যং কিঞ্চিৎপৰমাৰ্থদানদানায যুষ্মান্ সাক্ষাৎ কৰ্ত্তুং মদীযা ৱাঞ্ছা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 যুষ্মাকং স্থৈর্য্যকরণার্থং যুষ্মভ্যং কিঞ্চিৎপরমার্থদানদানায যুষ্মান্ সাক্ষাৎ কর্ত্তুং মদীযা ৱাঞ্ছা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ယုၐ္မာကံ သ္ထဲရျျကရဏာရ္ထံ ယုၐ္မဘျံ ကိဉ္စိတ္ပရမာရ္ထဒါနဒါနာယ ယုၐ္မာန် သာက္ၐာတ် ကရ္တ္တုံ မဒီယာ ဝါဉ္ဆာ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 યુષ્માકં સ્થૈર્ય્યકરણાર્થં યુષ્મભ્યં કિઞ્ચિત્પરમાર્થદાનદાનાય યુષ્માન્ સાક્ષાત્ કર્ત્તું મદીયા વાઞ્છા|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 1:12
17 अन्तरसन्दर्भाः  

tatO barNabbAstatra upasthitaH san IzvarasyAnugrahasya phalaM dRSTvA sAnandO jAtaH,


yatO yuSmAkaM mama ca vizvAsEna vayam ubhayE yathA zAntiyuktA bhavAma iti kAraNAd


hE bhrAtRgaNa bhinnadEzIyalOkAnAM madhyE yadvat tadvad yuSmAkaM madhyEpi yathA phalaM bhunjjE tadabhiprAyENa muhurmuhu ryuSmAkaM samIpaM gantum udyatO'haM kintu yAvad adya tasmin gamanE mama vighnO jAta iti yUyaM yad ajnjAtAstiSThatha tadaham ucitaM na budhyE|


spAniyAdEzagamanakAlE'haM yuSmanmadhyEna gacchan yuSmAn AlOkiSyE, tataH paraM yuSmatsambhASaNEna tRptiM parilabhya taddEzagamanArthaM yuSmAbhi rvisarjayiSyE, IdRzI madIyA pratyAzA vidyatE|


tadarthaM yUyaM matkRta IzvarAya prArthayamANA yatadhvaM tEnAham IzvarEcchayA sAnandaM yuSmatsamIpaM gatvA yuSmAbhiH sahitaH prANAn ApyAyituM pArayiSyAmi|


uktakAraNAd vayaM sAntvanAM prAptAH; tAnjca sAntvanAM vinAvarO mahAhlAdastItasyAhlAdAdasmAbhi rlabdhaH, yatastasyAtmA sarvvai ryuSmAbhistRptaH|


yuSmAkam EkaH prabhurEkO vizvAsa EkaM majjanaM, sarvvESAM tAtaH


yazca vizvAsaH prathamE lOyInAmikAyAM tava mAtAmahyAm unIkInAmikAyAM mAtari cAtiSThat tavAntarE'pi tiSThatIti manyE


mama trAturIzvarasyAjnjayA ca tasya ghOSaNaM mayi samarpitam abhUt| asmAkaM tAta IzvaraH paritrAtA prabhu ryIzukhrISTazca tubhyam anugrahaM dayAM zAntinjca vitaratu|


yE janA asmAbhiH sArddham astadIzvarE trAtari yIzukhrISTE ca puNyasambalitavizvAsadhanasya samAnAMzitvaM prAptAstAn prati yIzukhrISTasya dAsaH prEritazca zimOn pitaraH patraM likhati|


vayaM pitRtO yAm AjnjAM prAptavantastadanusArENa tava kEcid AtmajAH satyamatam AcarantyEtasya pramANaM prApyAhaM bhRzam AnanditavAn|


hE priyAH, sAdhAraNaparitrANamadhi yuSmAn prati lEkhituM mama bahuyatnE jAtE pUrvvakAlE pavitralOkESu samarpitO yO dharmmastadarthaM yUyaM prANavyayEnApi sacESTA bhavatEti vinayArthaM yuSmAn prati patralEkhanamAvazyakam amanyE|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्