Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 1:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 Etasmin yamahaM tatputrIyasusaMvAdapracAraNEna manasA paricarAmi sa IzvarO mama sAkSI vidyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 एतस्मिन् यमहं तत्पुत्रीयसुसंवादप्रचारणेन मनसा परिचरामि स ईश्वरो मम साक्षी विद्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 এতস্মিন্ যমহং তৎপুত্ৰীযসুসংৱাদপ্ৰচাৰণেন মনসা পৰিচৰামি স ঈশ্ৱৰো মম সাক্ষী ৱিদ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 এতস্মিন্ যমহং তৎপুত্রীযসুসংৱাদপ্রচারণেন মনসা পরিচরামি স ঈশ্ৱরো মম সাক্ষী ৱিদ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ဧတသ္မိန် ယမဟံ တတ္ပုတြီယသုသံဝါဒပြစာရဏေန မနသာ ပရိစရာမိ သ ဤၑွရော မမ သာက္ၐီ ဝိဒျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

10 એતસ્મિન્ યમહં તત્પુત્રીયસુસંવાદપ્રચારણેન મનસા પરિચરામિ સ ઈશ્વરો મમ સાક્ષી વિદ્યતે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 1:10
15 अन्तरसन्दर्भाः  

yirUzAlami AgAmyutsavapAlanArthaM mayA gamanIyaM; pazcAd IzvarEcchAyAM jAtAyAM yuSmAkaM samIpaM pratyAgamiSyAmi| tataH paraM sa tai rvisRSTaH san jalapathEna iphiSanagarAt prasthitavAn|


sarvvESvEtESu karmmasu sampannESu satsu paulO mAkidaniyAkhAyAdEzAbhyAM yirUzAlamaM gantuM matiM kRtvA kathitavAn tatsthAnaM yAtrAyAM kRtAyAM satyAM mayA rOmAnagaraM draSTavyaM|


tEnAsmAkaM kathAyAm agRhItAyAm Izvarasya yathEcchA tathaiva bhavatvityuktvA vayaM nirasyAma|


yuSmatsamIpE mamAgamanasamayE khrISTasya susaMvAdasya pUrNavarENa sambalitaH san aham AgamiSyAmi iti mayA jnjAyatE|


yAvantaH pavitrA lOkAH svESAm asmAkanjca vasatisthAnESvasmAkaM prabhO ryIzOH khrISTasya nAmnA prArthayantE taiH sahAhUtAnAM khrISTEna yIzunA pavitrIkRtAnAM lOkAnAM ya IzvarIyadharmmasamAjaH karinthanagarE vidyatE


kintu yadi prabhEricchA bhavati tarhyahamavilambaM yuSmatsamIpamupasthAya tESAM darpadhmAtAnAM lOkAnAM vAcaM jnjAsyAmIti nahi sAmarthyamEva jnjAsyAmi|


yUyaM kimapi na cintayata kintu dhanyavAdayuktAbhyAM prArthanAyAnjcAbhyAM sarvvaviSayE svaprArthanIyam IzvarAya nivEdayata|


dvirEkakRtvO vA yuSmatsamIpagamanAyAsmAkaM vizESataH paulasya mamAbhilASO'bhavat kintu zayatAnO 'smAn nivAritavAn|


tatkaraNasamayE madarthamapi vAsagRhaM tvayA sajjIkriyatAM yatO yuSmAkaM prArthanAnAM phalarUpO vara ivAhaM yuSmabhyaM dAyiSyE mamEti pratyAzA jAyatE|


vizESatO'haM yathA tvarayA yuSmabhyaM puna rdIyE tadarthaM prArthanAyai yuSmAn adhikaM vinayE|


tadanuktvA yuSmAkam idaM kathanIyaM prabhOricchAtO vayaM yadi jIvAmastarhyEtat karmma tat karmma vA kariSyAma iti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्