Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 9:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 aparaM pRthivyAstRNAni haridvarNazAkAdayO vRkSAzca tai rna siMhitavyAH kintu yESAM bhAlESvIzvarasya mudrAyA agkO nAsti kEvalaM tE mAnavAstai rhiMsitavyA idaM ta AdiSTAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 अपरं पृथिव्यास्तृणानि हरिद्वर्णशाकादयो वृक्षाश्च तै र्न सिंहितव्याः किन्तु येषां भालेष्वीश्वरस्य मुद्राया अङ्को नास्ति केवलं ते मानवास्तै र्हिंसितव्या इदं त आदिष्टाः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 অপৰং পৃথিৱ্যাস্তৃণানি হৰিদ্ৱৰ্ণশাকাদযো ৱৃক্ষাশ্চ তৈ ৰ্ন সিংহিতৱ্যাঃ কিন্তু যেষাং ভালেষ্ৱীশ্ৱৰস্য মুদ্ৰাযা অঙ্কো নাস্তি কেৱলং তে মানৱাস্তৈ ৰ্হিংসিতৱ্যা ইদং ত আদিষ্টাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 অপরং পৃথিৱ্যাস্তৃণানি হরিদ্ৱর্ণশাকাদযো ৱৃক্ষাশ্চ তৈ র্ন সিংহিতৱ্যাঃ কিন্তু যেষাং ভালেষ্ৱীশ্ৱরস্য মুদ্রাযা অঙ্কো নাস্তি কেৱলং তে মানৱাস্তৈ র্হিংসিতৱ্যা ইদং ত আদিষ্টাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 အပရံ ပၖထိဝျာသ္တၖဏာနိ ဟရိဒွရ္ဏၑာကာဒယော ဝၖက္ၐာၑ္စ တဲ ရ္န သိံဟိတဝျား ကိန္တု ယေၐာံ ဘာလေၐွီၑွရသျ မုဒြာယာ အင်္ကော နာသ္တိ ကေဝလံ တေ မာနဝါသ္တဲ ရှိံသိတဝျာ ဣဒံ တ အာဒိၐ္ဋား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 અપરં પૃથિવ્યાસ્તૃણાનિ હરિદ્વર્ણશાકાદયો વૃક્ષાશ્ચ તૈ ર્ન સિંહિતવ્યાઃ કિન્તુ યેષાં ભાલેષ્વીશ્વરસ્ય મુદ્રાયા અઙ્કો નાસ્તિ કેવલં તે માનવાસ્તૈ ર્હિંસિતવ્યા ઇદં ત આદિષ્ટાઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 9:4
15 अन्तरसन्दर्भाः  

yatO bhAktakhrISTA bhAktabhaviSyadvAdinazca upasthAya yAni mahanti lakSmANi citrakarmmANi ca prakAzayiSyanti, tai ryadi sambhavEt tarhi manOnItamAnavA api bhrAmiSyantE|


aparanjca yUyaM muktidinaparyyantam Izvarasya yEna pavitrENAtmanA mudrayAgkitA abhavata taM zOkAnvitaM mA kuruta|


tataH paraM nirIkSamANEna mayA mESazAvakO dRSTaH sa siyOnaparvvatasyOparyyatiSThat, aparaM yESAM bhAlESu tasya nAma tatpituzca nAma likhitamAstE tAdRzAzcatuzcatvAriMzatsahasrAdhikA lakSalOkAstEna sArddham Asan|


anantaraM prANicatuSTayasya madhyAd vAgiyaM zrutA gOdhUmAnAmEkaH sETakO mudrApAdaikamUlyaH, yavAnAnjca sETakatrayaM mudrApAdaikamUlyaM tailadrAkSArasAzca tvayA mA hiMsitavyAH|


anantaraM catvArO divyadUtA mayA dRSTAH, tE pRthivyAzcaturSu kONESu tiSThanataH pRthivyAM samudrE vRkSESu ca vAyu ryathA na vahEt tathA pRthivyAzcaturO vAyUn dhArayanti|


prathamEna tUryyAM vAditAyAM raktamizritau zilAvahnI sambhUya pRthivyAM nikSiptau tEna pRthivyAstRtIyAMzO dagdhaH, tarUNAmapi tRtIyAMzO dagdhaH, haridvarNatRNAni ca sarvvANi dagdhAni|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्