Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 7:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 tataH paraM tESAM prAcInAnAm EkO janO mAM sambhASya jagAda zubhraparicchadaparihitA imE kE? kutO vAgatAH?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 ततः परं तेषां प्राचीनानाम् एको जनो मां सम्भाष्य जगाद शुभ्रपरिच्छदपरिहिता इमे के? कुतो वागताः?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 ততঃ পৰং তেষাং প্ৰাচীনানাম্ একো জনো মাং সম্ভাষ্য জগাদ শুভ্ৰপৰিচ্ছদপৰিহিতা ইমে কে? কুতো ৱাগতাঃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 ততঃ পরং তেষাং প্রাচীনানাম্ একো জনো মাং সম্ভাষ্য জগাদ শুভ্রপরিচ্ছদপরিহিতা ইমে কে? কুতো ৱাগতাঃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 တတး ပရံ တေၐာံ ပြာစီနာနာမ် ဧကော ဇနော မာံ သမ္ဘာၐျ ဇဂါဒ ၑုဘြပရိစ္ဆဒပရိဟိတာ ဣမေ ကေ? ကုတော ဝါဂတား?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

13 તતઃ પરં તેષાં પ્રાચીનાનામ્ એકો જનો માં સમ્ભાષ્ય જગાદ શુભ્રપરિચ્છદપરિહિતા ઇમે કે? કુતો વાગતાઃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 7:13
11 अन्तरसन्दर्भाः  

tadA yIzu rmadhyEmandiram upadizan uccaiHkAram ukttavAn yUyaM kiM mAM jAnItha? kasmAccAgatOsmi tadapi kiM jAnItha? nAhaM svata AgatOsmi kintu yaH satyavAdI saEva mAM prESitavAn yUyaM taM na jAnItha|


tad dRSTvA pitarastEbhyO'kathayat, hE isrAyElIyalOkA yUyaM kutO 'nEnAzcaryyaM manyadhvE? AvAM nijazaktyA yadvA nijapuNyEna khanjjamanuSyamEnaM gamitavantAviti cintayitvA AvAM prati kutO'nanyadRSTiM kurutha?


tathApi yaiH svavAsAMsi na kalagkitAni tAdRzAH katipayalOkAH sArddinagarE 'pi tava vidyantE tE zubhraparicchadai rmama saggE gamanAgamanE kariSyanti yatastE yOgyAH|


tE caturviMzatiprAcInA api tasya siMhAsanOpaviSTasyAntikE praNinatya tam anantajIvinaM praNamanti svIyakirITAMzca siMhAsanasyAntikE nikSipya vadanti,


tasya siMhAsanE caturdikSu caturviMzatisiMhAsanAni tiSThanti tESu siMhAsanESu caturviMzati prAcInalOkA upaviSTAstE zubhravAsaHparihitAstESAM zirAMsi ca suvarNakirITai rbhUSitAni|


aparaM nirIkSamANEna mayA siMhAsanasya prANicatuSTayasya prAcInavargasya ca paritO bahUnAM dUtAnAM ravaH zrutaH, tESAM saMkhyA ayutAyutAni sahasrasahastrANi ca|


kintu tESAM prAcInAnAm EkO janO mAmavadat mA rOdIH pazya yO yihUdAvaMzIyaH siMhO dAyUdO mUlasvarUpazcAsti sa patrasya tasya saptamudrANAnjca mOcanAya pramUtavAn|


tataH paraM sarvvajAtIyAnAM sarvvavaMzIyAnAM sarvvadEzIyAnAM sarvvabhASAvAdinAnjca mahAlOkAraNyaM mayA dRSTaM, tAn gaNayituM kEnApi na zakyaM, tE ca zubhraparicchadaparihitAH santaH karaizca tAlavRntAni vahantaH siMhAsanasya mESazAvakasya cAntikE tiSThanti,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्