Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 6:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 anantaraM prANicatuSTayasya madhyAd vAgiyaM zrutA gOdhUmAnAmEkaH sETakO mudrApAdaikamUlyaH, yavAnAnjca sETakatrayaM mudrApAdaikamUlyaM tailadrAkSArasAzca tvayA mA hiMsitavyAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 अनन्तरं प्राणिचतुष्टयस्य मध्याद् वागियं श्रुता गोधूमानामेकः सेटको मुद्रापादैकमूल्यः, यवानाञ्च सेटकत्रयं मुद्रापादैकमूल्यं तैलद्राक्षारसाश्च त्वया मा हिंसितव्याः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 অনন্তৰং প্ৰাণিচতুষ্টযস্য মধ্যাদ্ ৱাগিযং শ্ৰুতা গোধূমানামেকঃ সেটকো মুদ্ৰাপাদৈকমূল্যঃ, যৱানাঞ্চ সেটকত্ৰযং মুদ্ৰাপাদৈকমূল্যং তৈলদ্ৰাক্ষাৰসাশ্চ ৎৱযা মা হিংসিতৱ্যাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 অনন্তরং প্রাণিচতুষ্টযস্য মধ্যাদ্ ৱাগিযং শ্রুতা গোধূমানামেকঃ সেটকো মুদ্রাপাদৈকমূল্যঃ, যৱানাঞ্চ সেটকত্রযং মুদ্রাপাদৈকমূল্যং তৈলদ্রাক্ষারসাশ্চ ৎৱযা মা হিংসিতৱ্যাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 အနန္တရံ ပြာဏိစတုၐ္ဋယသျ မဓျာဒ် ဝါဂိယံ ၑြုတာ ဂေါဓူမာနာမေကး သေဋကော မုဒြာပါဒဲကမူလျး, ယဝါနာဉ္စ သေဋကတြယံ မုဒြာပါဒဲကမူလျံ တဲလဒြာက္ၐာရသာၑ္စ တွယာ မာ ဟိံသိတဝျား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

6 અનન્તરં પ્રાણિચતુષ્ટયસ્ય મધ્યાદ્ વાગિયં શ્રુતા ગોધૂમાનામેકઃ સેટકો મુદ્રાપાદૈકમૂલ્યઃ, યવાનાઞ્ચ સેટકત્રયં મુદ્રાપાદૈકમૂલ્યં તૈલદ્રાક્ષારસાશ્ચ ત્વયા મા હિંસિતવ્યાઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 6:6
6 अन्तरसन्दर्भाः  

aparaM dEzasya vipakSO dEzO rAjyasya vipakSO rAjyaM bhaviSyati, sthAnE sthAnE ca durbhikSaM mahAmArI bhUkampazca bhaviSyanti,


aparaM siMhAsanasyAntikE sphaTikatulyaH kAcamayO jalAzayO vidyatE, aparam agrataH pazcAcca bahucakSuSmantazcatvAraH prANinaH siMhasanasya madhyE caturdikSu ca vidyantE|


tESAM caturNAm Ekaikasya prANinaH SaT pakSAH santi tE ca sarvvAggESvabhyantarE ca bahucakSurviziSTAH, tE divAnizaM na vizrAmya gadanti pavitraH pavitraH pavitraH sarvvazaktimAn varttamAnO bhUtO bhaviSyaMzca prabhuH paramEzvaraH|


Izvarasya dAsA yAvad asmAbhi rbhAlESu mudrayAgkitA na bhaviSyanti tAvat pRthivI samudrO taravazca yuSmAbhi rna hiMsyantAM|


aparaM pRthivyAstRNAni haridvarNazAkAdayO vRkSAzca tai rna siMhitavyAH kintu yESAM bhAlESvIzvarasya mudrAyA agkO nAsti kEvalaM tE mAnavAstai rhiMsitavyA idaM ta AdiSTAH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्