Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 6:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tatastESAm Ekaikasmai zubhraH paricchadO 'dAyi vAgiyanjcAkathyata yUyamalpakAlam arthatO yuSmAkaM yE sahAdAsA bhrAtarO yUyamiva ghAniSyantE tESAM saMkhyA yAvat sampUrNatAM na gacchati tAvad viramata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 ततस्तेषाम् एकैकस्मै शुभ्रः परिच्छदो ऽदायि वागियञ्चाकथ्यत यूयमल्पकालम् अर्थतो युष्माकं ये सहादासा भ्रातरो यूयमिव घानिष्यन्ते तेषां संख्या यावत् सम्पूर्णतां न गच्छति तावद् विरमत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 ততস্তেষাম্ একৈকস্মৈ শুভ্ৰঃ পৰিচ্ছদো ঽদাযি ৱাগিযঞ্চাকথ্যত যূযমল্পকালম্ অৰ্থতো যুষ্মাকং যে সহাদাসা ভ্ৰাতৰো যূযমিৱ ঘানিষ্যন্তে তেষাং সংখ্যা যাৱৎ সম্পূৰ্ণতাং ন গচ্ছতি তাৱদ্ ৱিৰমত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 ততস্তেষাম্ একৈকস্মৈ শুভ্রঃ পরিচ্ছদো ঽদাযি ৱাগিযঞ্চাকথ্যত যূযমল্পকালম্ অর্থতো যুষ্মাকং যে সহাদাসা ভ্রাতরো যূযমিৱ ঘানিষ্যন্তে তেষাং সংখ্যা যাৱৎ সম্পূর্ণতাং ন গচ্ছতি তাৱদ্ ৱিরমত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တတသ္တေၐာမ် ဧကဲကသ္မဲ ၑုဘြး ပရိစ္ဆဒေါ 'ဒါယိ ဝါဂိယဉ္စာကထျတ ယူယမလ္ပကာလမ် အရ္ထတော ယုၐ္မာကံ ယေ သဟာဒါသာ ဘြာတရော ယူယမိဝ ဃာနိၐျန္တေ တေၐာံ သံချာ ယာဝတ် သမ္ပူရ္ဏတာံ န ဂစ္ဆတိ တာဝဒ် ဝိရမတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 તતસ્તેષામ્ એકૈકસ્મૈ શુભ્રઃ પરિચ્છદો ઽદાયિ વાગિયઞ્ચાકથ્યત યૂયમલ્પકાલમ્ અર્થતો યુષ્માકં યે સહાદાસા ભ્રાતરો યૂયમિવ ઘાનિષ્યન્તે તેષાં સંખ્યા યાવત્ સમ્પૂર્ણતાં ન ગચ્છતિ તાવદ્ વિરમત|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 6:11
19 अन्तरसन्दर्भाः  

sahajaH sahajaM tAtaH sutanjca mRtau samarpayiSyati, apatyAgi svasvapitrOे rvipakSIbhUya tau ghAtayiSyanti|


kintu tasya pitA nijadAsAn AdidEza, sarvvOttamavastrANyAnIya paridhApayatainaM hastE cAggurIyakam arpayata pAdayOzcOpAnahau samarpayata;


lOkA yuSmAn bhajanagRhEbhyO dUrIkariSyanti tathA yasmin samayE yuSmAn hatvA Izvarasya tuSTi janakaM karmmAkurmma iti maMsyantE sa samaya Agacchanti|


tathApi taM klEzamahaM tRNAya na manyE; IzvarasyAnugrahaviSayakasya susaMvAdasya pramANaM dAtuM, prabhO ryIzOH sakAzAda yasyAH sEvAyAH bhAraM prApnavaM tAM sEvAM sAdhayituM sAnandaM svamArgaM samApayituुnjca nijaprANAnapi priyAn na manyE|


aham uttamayuddhaM kRtavAn gantavyamArgasyAntaM yAvad dhAvitavAn vizvAsanjca rakSitavAn|


yatastE yathAsmAn vinA siddhA na bhavEyustathaivEzvarENAsmAkaM kRtE zrESThataraM kimapi nirdidizE|


svargE likhitAnAM prathamajAtAnAm utsavaH samitizca sarvvESAM vicArAdhipatirIzvaraH siddhIkRtadhArmmikAnAm AtmAnO


aparam IzvarO yadvat svakRtakarmmabhyO vizazrAma tadvat tasya vizrAmasthAnaM praviSTO janO'pi svakRtakarmmabhyO vizrAmyati|


aparaM svargAd yasya ravO mayAzrAvi sa puna rmAM sambhAvyAvadat tvaM gatvA samudramEdinyOstiSThatO dUtasya karAt taM vistIrNa kSudragranthaM gRhANa, tEna mayA dUtasamIpaM gatvA kathitaM granthO 'sau dIyatAM|


aparaM tasya pazOH pratimA yathA bhASatE yAvantazca mAnavAstAM pazupratimAM na pUjayanti tE yathA hanyantE tathA pazupratimAyAH prANapratiSThArthaM sAmarthyaM tasmA adAyi|


aparaM svargAt mayA saha sambhASamANa EkO ravO mayAzrAvi tEnOktaM tvaM likha, idAnImArabhya yE prabhau mriyantE tE mRtA dhanyA iti; AtmA bhASatE satyaM svazramEbhyastai rvirAmaH prAptavyaH tESAM karmmANi ca tAn anugacchanti|


mama dRSTigOcarasthA sA nArI pavitralOkAnAM rudhirENa yIzOH sAkSiNAM rudhirENa ca mattAsIt tasyA darzanAt mamAtizayam AzcaryyajnjAnaM jAtaM|


tatO mayOktaM hE mahEccha bhavAnEva tat jAnAti| tEna kathitaM, imE mahAklEzamadhyAd Agatya mEेSazAvakasya rudhirENa svIyaparicchadAn prakSAlitavantaH zuklIkRtavantazca|


tataH paraM sarvvajAtIyAnAM sarvvavaMzIyAnAM sarvvadEzIyAnAM sarvvabhASAvAdinAnjca mahAlOkAraNyaM mayA dRSTaM, tAn gaNayituM kEnApi na zakyaM, tE ca zubhraparicchadaparihitAH santaH karaizca tAlavRntAni vahantaH siMhAsanasya mESazAvakasya cAntikE tiSThanti,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्