Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 6:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 anantaraM mayi nirIkSamANE mESazAvakEna tAsAM saptamudrANAm EkA mudrA muktA tatastESAM caturNAm Ekasya prANina Agatya pazyEtivAcakO mEghagarjanatulyO ravO mayA zrutaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 अनन्तरं मयि निरीक्षमाणे मेषशावकेन तासां सप्तमुद्राणाम् एका मुद्रा मुक्ता ततस्तेषां चतुर्णाम् एकस्य प्राणिन आगत्य पश्येतिवाचको मेघगर्जनतुल्यो रवो मया श्रुतः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অনন্তৰং মযি নিৰীক্ষমাণে মেষশাৱকেন তাসাং সপ্তমুদ্ৰাণাম্ একা মুদ্ৰা মুক্তা ততস্তেষাং চতুৰ্ণাম্ একস্য প্ৰাণিন আগত্য পশ্যেতিৱাচকো মেঘগৰ্জনতুল্যো ৰৱো মযা শ্ৰুতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অনন্তরং মযি নিরীক্ষমাণে মেষশাৱকেন তাসাং সপ্তমুদ্রাণাম্ একা মুদ্রা মুক্তা ততস্তেষাং চতুর্ণাম্ একস্য প্রাণিন আগত্য পশ্যেতিৱাচকো মেঘগর্জনতুল্যো রৱো মযা শ্রুতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အနန္တရံ မယိ နိရီက္ၐမာဏေ မေၐၑာဝကေန တာသာံ သပ္တမုဒြာဏာမ် ဧကာ မုဒြာ မုက္တာ တတသ္တေၐာံ စတုရ္ဏာမ် ဧကသျ ပြာဏိန အာဂတျ ပၑျေတိဝါစကော မေဃဂရ္ဇနတုလျော ရဝေါ မယာ ၑြုတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 અનન્તરં મયિ નિરીક્ષમાણે મેષશાવકેન તાસાં સપ્તમુદ્રાણામ્ એકા મુદ્રા મુક્તા તતસ્તેષાં ચતુર્ણામ્ એકસ્ય પ્રાણિન આગત્ય પશ્યેતિવાચકો મેઘગર્જનતુલ્યો રવો મયા શ્રુતઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 6:1
17 अन्तरसन्दर्भाः  

parE'hani yOhan svanikaTamAgacchantaM yizuM vilOkya prAvOcat jagataH pApamOcakam Izvarasya mESazAvakaM pazyata|


vayaM yad apazyAma yadazRNuma ca tanna pracArayiSyAma Etat kadApi bhavituM na zaknOti|


anantaram Izvarasya svargasthamandirasya dvAraM muktaM tanmandiramadhyE ca niyamamanjjUSA dRzyAbhavat, tEna taPitO ravAH stanitAni bhUmikampO gurutarazilAvRSTizcaitAni samabhavan|


tatO jagataH sRSTikAlAt chEditasya mESavatsasya jIvanapustakE yAvatAM nAmAni likhitAni na vidyantE tE pRthivInivAsinaH sarvvE taM pazuM praNaMsyanti|


anantaraM bahutOyAnAM rava iva gurutarastanitasya ca rava iva EkO ravaH svargAt mayAzrAvi| mayA zrutaH sa ravO vINAvAdakAnAM vINAvAdanasya sadRzaH|


tataH paraM mahAjanatAyAH zabda iva bahutOyAnAnjca zabda iva gRrutarastanitAnAnjca zabda iva zabdO 'yaM mayA zrutaH, brUta parEzvaraM dhanyaM rAjatvaM prAptavAn yataH| sa paramEzvarO 'smAkaM yaH sarvvazaktimAn prabhuH|


tESAM caturNAm Ekaikasya prANinaH SaT pakSAH santi tE ca sarvvAggESvabhyantarE ca bahucakSurviziSTAH, tE divAnizaM na vizrAmya gadanti pavitraH pavitraH pavitraH sarvvazaktimAn varttamAnO bhUtO bhaviSyaMzca prabhuH paramEzvaraH|


anantaraM tasya sihAsanOpaviSTajanasya dakSiNastE 'nta rbahizca likhitaM patramEkaM mayA dRSTaM tat saptamudrAbhiragkitaM|


tairuccairidam uktaM, parAkramaM dhanaM jnjAnaM zaktiM gauravamAdaraM| prazaMsAnjcArhati prAptuM chEditO mESazAvakaH||


patrE gRhItE catvAraH prANinazcaturviMMzatiprAcInAzca tasya mESazAvakasyAntikE praNipatanti tESAm Ekaikasya karayO rvINAM sugandhidravyaiH paripUrNaM svarNamayapAtranjca tiSThati tAni pavitralOkAnAM prArthanAsvarUpANi|


aparaM dvitIyamudrAyAM tEna mOcitAyAM dvitIyasya prANina Agatya pazyEti vAk mayA zrutA|


aparaM tRtIyamudrAyAM tana mOcitAyAM tRtIyasya prANina Agatya pazyEti vAk mayA zrutA, tataH kAlavarNa EkO 'zvO mayA dRSTaH, tadArOhiNO hastE tulA tiSThati


anantaraM caturthamudrAyAM tEna mOcitAyAM caturthasya prANina Agatya pazyEti vAk mayA zrutA|


anantaraM saptamamudrAyAM tEna mOcitAyAM sArddhadaNPakAlaM svargO niHzabdO'bhavat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्