Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 5:14 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 aparaM tE catvAraH prANinaH kathitavantastathAstu, tatazcaturviMzatiprAcInA api praNipatya tam anantakAlajIvinaM prANaman|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 अपरं ते चत्वारः प्राणिनः कथितवन्तस्तथास्तु, ततश्चतुर्विंशतिप्राचीना अपि प्रणिपत्य तम् अनन्तकालजीविनं प्राणमन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 অপৰং তে চৎৱাৰঃ প্ৰাণিনঃ কথিতৱন্তস্তথাস্তু, ততশ্চতুৰ্ৱিংশতিপ্ৰাচীনা অপি প্ৰণিপত্য তম্ অনন্তকালজীৱিনং প্ৰাণমন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 অপরং তে চৎৱারঃ প্রাণিনঃ কথিতৱন্তস্তথাস্তু, ততশ্চতুর্ৱিংশতিপ্রাচীনা অপি প্রণিপত্য তম্ অনন্তকালজীৱিনং প্রাণমন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 အပရံ တေ စတွာရး ပြာဏိနး ကထိတဝန္တသ္တထာသ္တု, တတၑ္စတုရွိံၑတိပြာစီနာ အပိ ပြဏိပတျ တမ် အနန္တကာလဇီဝိနံ ပြာဏမန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 અપરં તે ચત્વારઃ પ્રાણિનઃ કથિતવન્તસ્તથાસ્તુ, તતશ્ચતુર્વિંશતિપ્રાચીના અપિ પ્રણિપત્ય તમ્ અનન્તકાલજીવિનં પ્રાણમન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 5:14
9 अन्तरसन्दर्भाः  

tvaM yadAtmanA dhanyavAdaM karOSi tadA yad vadasi tad yadi ziSyEnEvOpasthitEna janEna na buddhyatE tarhi tava dhanyavAdasyAntE tathAstviti tEna vaktaM kathaM zakyatE?


tataH paraM caturvviMzatiprAcInAzcatvAraH prANinazca praNipatya siMhAsanOpaviSTam IzvaraM praNamyAvadan, tathAstu paramEzazca sarvvairEva prazasyatAM||


tasya siMhAsanE caturdikSu caturviMzatisiMhAsanAni tiSThanti tESu siMhAsanESu caturviMzati prAcInalOkA upaviSTAstE zubhravAsaHparihitAstESAM zirAMsi ca suvarNakirITai rbhUSitAni|


aparaM siMhAsanasyAntikE sphaTikatulyaH kAcamayO jalAzayO vidyatE, aparam agrataH pazcAcca bahucakSuSmantazcatvAraH prANinaH siMhasanasya madhyE caturdikSu ca vidyantE|


aparaM nirIkSamANEna mayA siMhAsanasya prANicatuSTayasya prAcInavargasya ca paritO bahUnAM dUtAnAM ravaH zrutaH, tESAM saMkhyA ayutAyutAni sahasrasahastrANi ca|


aparaM siMhAsanasya caturNAM prANinAM prAcInavargasya ca madhya EkO mESazAvakO mayA dRSTaH sa chEdita iva tasya saptazRggANi saptalOcanAni ca santi tAni kRtsnAM pRthivIM prESitA Izvarasya saptAtmAnaH|


patrE gRhItE catvAraH prANinazcaturviMMzatiprAcInAzca tasya mESazAvakasyAntikE praNipatanti tESAm Ekaikasya karayO rvINAM sugandhidravyaiH paripUrNaM svarNamayapAtranjca tiSThati tAni pavitralOkAnAM prArthanAsvarUpANi|


tathAstu dhanyavAdazca tEjO jnjAnaM prazaMsanaM| zauryyaM parAkramazcApi zaktizca sarvvamEva tat| varttatAmIzvarE'smAkaM nityaM nityaM tathAstviti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्