Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 5:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 aparaM svargamarttyapAtAlasAgarESu yAni vidyantE tESAM sarvvESAM sRSTavastUnAM vAgiyaM mayA zrutA, prazaMsAM gauravaM zauryyam AdhipatyaM sanAtanaM| siMhasanOpaviSTazca mESavatsazca gacchatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 अपरं स्वर्गमर्त्त्यपातालसागरेषु यानि विद्यन्ते तेषां सर्व्वेषां सृष्टवस्तूनां वागियं मया श्रुता, प्रशंसां गौरवं शौर्य्यम् आधिपत्यं सनातनं। सिंहसनोपविष्टश्च मेषवत्सश्च गच्छतां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 অপৰং স্ৱৰ্গমৰ্ত্ত্যপাতালসাগৰেষু যানি ৱিদ্যন্তে তেষাং সৰ্ৱ্ৱেষাং সৃষ্টৱস্তূনাং ৱাগিযং মযা শ্ৰুতা, প্ৰশংসাং গৌৰৱং শৌৰ্য্যম্ আধিপত্যং সনাতনং| সিংহসনোপৱিষ্টশ্চ মেষৱৎসশ্চ গচ্ছতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 অপরং স্ৱর্গমর্ত্ত্যপাতালসাগরেষু যানি ৱিদ্যন্তে তেষাং সর্ৱ্ৱেষাং সৃষ্টৱস্তূনাং ৱাগিযং মযা শ্রুতা, প্রশংসাং গৌরৱং শৌর্য্যম্ আধিপত্যং সনাতনং| সিংহসনোপৱিষ্টশ্চ মেষৱৎসশ্চ গচ্ছতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 အပရံ သွရ္ဂမရ္တ္တျပါတာလသာဂရေၐု ယာနိ ဝိဒျန္တေ တေၐာံ သရွွေၐာံ သၖၐ္ဋဝသ္တူနာံ ဝါဂိယံ မယာ ၑြုတာ, ပြၑံသာံ ဂေါ်ရဝံ ၑော်ရျျမ် အာဓိပတျံ သနာတနံ၊ သိံဟသနောပဝိၐ္ဋၑ္စ မေၐဝတ္သၑ္စ ဂစ္ဆတာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

13 અપરં સ્વર્ગમર્ત્ત્યપાતાલસાગરેષુ યાનિ વિદ્યન્તે તેષાં સર્વ્વેષાં સૃષ્ટવસ્તૂનાં વાગિયં મયા શ્રુતા, પ્રશંસાં ગૌરવં શૌર્ય્યમ્ આધિપત્યં સનાતનં| સિંહસનોપવિષ્ટશ્ચ મેષવત્સશ્ચ ગચ્છતાં|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 5:13
29 अन्तरसन्दर्भाः  

asmAn parIkSAM mAnaya, kintu pApAtmanO rakSa; rAjatvaM gauravaM parAkramaH EtE sarvvE sarvvadA tava; tathAstu|


sarvvOrdvvasthairIzvarasya mahimA samprakAzyatAM| zAntirbhUyAt pRthivyAstu santOSazca narAn prati||


parE'hani yOhan svanikaTamAgacchantaM yizuM vilOkya prAvOcat jagataH pApamOcakam Izvarasya mESazAvakaM pazyata|


yatO vastumAtramEva tasmAt tEna tasmai cAbhavat tadIyO mahimA sarvvadA prakAzitO bhavatu| iti|


sarvvajnja Izvarastasya dhanyavAdO yIzukhrISTEna santataM bhUyAt| iti|


tat kEvalaM nahi kintu sarvvAdhyakSaH sarvvadA saccidAnanda IzvarO yaH khrISTaH sO'pi zArIrikasambandhEna tESAM vaMzasambhavaH|


khrISTayIzunA samitE rmadhyE sarvvESu yugESu tasya dhanyavAdO bhavatu| iti|


tatastasmai yIzunAmnE svargamartyapAtAlasthitaiH sarvvai rjAnupAtaH karttavyaH,


kintvEtadarthaM yuSmAbhi rbaddhamUlaiH susthiraizca bhavitavyam, AkAzamaNPalasyAdhaHsthitAnAM sarvvalOkAnAM madhyE ca ghuSyamANO yaH susaMvAdO yuSmAbhirazrAvi tajjAtAyAM pratyAzAyAM yuSmAbhiracalai rbhavitavyaM|


svasmin upadEzE ca sAvadhAnO bhUtvAvatiSThasva tat kRtvA tvayAtmaparitrANaM zrOtRNAnjca paritrANaM sAdhayiSyatE|


yO vAkyaM kathayati sa Izvarasya vAkyamiva kathayatu yazca param upakarOti sa IzvaradattasAmarthyAdivOpakarOtu| sarvvaviSayE yIzukhrISTEnEzvarasya gauravaM prakAzyatAM tasyaiva gauravaM parAkramazca sarvvadA bhUyAt| AmEna|


tasya gauravaM parAkramazcAnantakAlaM yAvad bhUyAt| AmEn|


yO 'smAkam advitIyastrANakarttA sarvvajnja Izvarastasya gauravaM mahimA parAkramaH kartRtvanjcEdAnIm anantakAlaM yAvad bhUyAt| AmEn|


yO 'smAsu prItavAn svarudhirENAsmAn svapApEbhyaH prakSAlitavAn tasya piturIzvarasya yAjakAn kRtvAsmAn rAjavargE niyuktavAMzca tasmin mahimA parAkramazcAnantakAlaM yAvad varttatAM| AmEn|


tatO jagataH sRSTikAlAt chEditasya mESavatsasya jIvanapustakE yAvatAM nAmAni likhitAni na vidyantE tE pRthivInivAsinaH sarvvE taM pazuM praNaMsyanti|


anantaraM tasya sihAsanOpaviSTajanasya dakSiNastE 'nta rbahizca likhitaM patramEkaM mayA dRSTaM tat saptamudrAbhiragkitaM|


tairuccairidam uktaM, parAkramaM dhanaM jnjAnaM zaktiM gauravamAdaraM| prazaMsAnjcArhati prAptuM chEditO mESazAvakaH||


kintu svargamarttyapAtAlESu tat patraM vivarItuM nirIkSitunjca kasyApi sAmarthyaM nAbhavat|


aparaM siMhAsanasya caturNAM prANinAM prAcInavargasya ca madhya EkO mESazAvakO mayA dRSTaH sa chEdita iva tasya saptazRggANi saptalOcanAni ca santi tAni kRtsnAM pRthivIM prESitA Izvarasya saptAtmAnaH|


aparaM tE nUtanamEkaM gItamagAyan, yathA, grahItuM patrikAM tasya mudrA mOcayituM tathA| tvamEvArhasi yasmAt tvaM balivat chEdanaM gataH| sarvvAbhyO jAtibhASAbhyaH sarvvasmAd vaMzadEzataH| Izvarasya kRtE 'smAn tvaM svIyaraktEna krItavAn|


tE ca girIn zailAMzca vadanti yUyam asmadupari patitvA siMhAsanOpaviSTajanasya dRSTitO mESazAvakasya kOpAccAsmAn gOpAyata;


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्