Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 3:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 tvaM yad dhanI bhavEstadarthaM mattO vahnau tApitaM suvarNaM krINIhi nagnatvAt tava lajjA yanna prakAzEta tadarthaM paridhAnAya mattaH zubhravAsAMsi krINIhi yacca tava dRSTiH prasannA bhavEt tadarthaM cakSurlEpanAyAnjjanaM mattaH krINIhIti mama mantraNA|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 त्वं यद् धनी भवेस्तदर्थं मत्तो वह्नौ तापितं सुवर्णं क्रीणीहि नग्नत्वात् तव लज्जा यन्न प्रकाशेत तदर्थं परिधानाय मत्तः शुभ्रवासांसि क्रीणीहि यच्च तव दृष्टिः प्रसन्ना भवेत् तदर्थं चक्षुर्लेपनायाञ्जनं मत्तः क्रीणीहीति मम मन्त्रणा।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 ৎৱং যদ্ ধনী ভৱেস্তদৰ্থং মত্তো ৱহ্নৌ তাপিতং সুৱৰ্ণং ক্ৰীণীহি নগ্নৎৱাৎ তৱ লজ্জা যন্ন প্ৰকাশেত তদৰ্থং পৰিধানায মত্তঃ শুভ্ৰৱাসাংসি ক্ৰীণীহি যচ্চ তৱ দৃষ্টিঃ প্ৰসন্না ভৱেৎ তদৰ্থং চক্ষুৰ্লেপনাযাঞ্জনং মত্তঃ ক্ৰীণীহীতি মম মন্ত্ৰণা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 ৎৱং যদ্ ধনী ভৱেস্তদর্থং মত্তো ৱহ্নৌ তাপিতং সুৱর্ণং ক্রীণীহি নগ্নৎৱাৎ তৱ লজ্জা যন্ন প্রকাশেত তদর্থং পরিধানায মত্তঃ শুভ্রৱাসাংসি ক্রীণীহি যচ্চ তৱ দৃষ্টিঃ প্রসন্না ভৱেৎ তদর্থং চক্ষুর্লেপনাযাঞ্জনং মত্তঃ ক্রীণীহীতি মম মন্ত্রণা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 တွံ ယဒ် ဓနီ ဘဝေသ္တဒရ္ထံ မတ္တော ဝဟ္နော် တာပိတံ သုဝရ္ဏံ ကြီဏီဟိ နဂ္နတွာတ် တဝ လဇ္ဇာ ယန္န ပြကာၑေတ တဒရ္ထံ ပရိဓာနာယ မတ္တး ၑုဘြဝါသာံသိ ကြီဏီဟိ ယစ္စ တဝ ဒၖၐ္ဋိး ပြသန္နာ ဘဝေတ် တဒရ္ထံ စက္ၐုရ္လေပနာယာဉ္ဇနံ မတ္တး ကြီဏီဟီတိ မမ မန္တြဏာ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 ત્વં યદ્ ધની ભવેસ્તદર્થં મત્તો વહ્નૌ તાપિતં સુવર્ણં ક્રીણીહિ નગ્નત્વાત્ તવ લજ્જા યન્ન પ્રકાશેત તદર્થં પરિધાનાય મત્તઃ શુભ્રવાસાંસિ ક્રીણીહિ યચ્ચ તવ દૃષ્ટિઃ પ્રસન્ના ભવેત્ તદર્થં ચક્ષુર્લેપનાયાઞ્જનં મત્તઃ ક્રીણીહીતિ મમ મન્ત્રણા|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 3:18
34 अन्तरसन्दर्भाः  

aparanjca kSEtramadhyE nidhiM pazyan yO gOpayati, tataH paraM sAnandO gatvA svIyasarvvasvaM vikrIya ttakSEtraM krINAti, sa iva svargarAjyaM|


kintu sudhiyaH pratyavadan, dattE yuSmAnasmAMzca prati tailaM nyUnIbhavEt, tasmAd vikrEtRNAM samIpaM gatvA svArthaM tailaM krINIta|


ataEva yaH kazcid Izvarasya samIpE dhanasanjcayamakRtvA kEvalaM svanikaTE sanjcayaM karOti sOpi tAdRzaH|


tathApIdAnImapi vayaM tEna na nagnAH kintu parihitavasanA manyAmahE|


yUyanjcAsmatprabhO ryIzukhrISTasyAnugrahaM jAnItha yatastasya nirdhanatvEna yUyaM yad dhaninO bhavatha tadarthaM sa dhanI sannapi yuSmatkRtE nirdhanO'bhavat|


yO'mara Izvarastasmin vizvasantu sadAcAraM kurvvantu satkarmmadhanEna dhaninO sukalA dAtArazca bhavantu,


hE mama priyabhrAtaraH, zRNuta, saMsArE yE daridrAstAn IzvarO vizvAsEna dhaninaH svaprEmakAribhyazca pratizrutasya rAjyasyAdhikAriNaH karttuM kiM na varItavAn? kintu daridrO yuSmAbhiravajnjAyatE|


yatO vahninA yasya parIkSA bhavati tasmAt nazvarasuvarNAdapi bahumUlyaM yuSmAkaM vizvAsarUpaM yat parIkSitaM svarNaM tEna yIzukhrISTasyAgamanasamayE prazaMsAyAH samAdarasya gauravasya ca yOgyatA prAptavyA|


tava kriyAH klEzO dainyanjca mama gOcarAH kintu tvaM dhanavAnasi yE ca yihUdIyA na santaH zayatAnasya samAjAH santi tathApi svAn yihUdIyAn vadanti tESAM nindAmapyahaM jAnAmi|


ahaM dhanI samRddhazcAsmi mama kasyApyabhAvO na bhavatIti tvaM vadasi kintu tvamEva duHkhArttO durgatO daridrO 'ndhO nagnazcAsi tat tvayA nAvagamyatE|


tasya siMhAsanE caturdikSu caturviMzatisiMhAsanAni tiSThanti tESu siMhAsanESu caturviMzati prAcInalOkA upaviSTAstE zubhravAsaHparihitAstESAM zirAMsi ca suvarNakirITai rbhUSitAni|


tataH paraM tESAM prAcInAnAm EkO janO mAM sambhASya jagAda zubhraparicchadaparihitA imE kE? kutO vAgatAH?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्