Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रकाशितवाक्य 3:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 pazya mayA zIghram AgantavyaM tava yadasti tat dhAraya kO 'pi tava kirITaM nApaharatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 पश्य मया शीघ्रम् आगन्तव्यं तव यदस्ति तत् धारय को ऽपि तव किरीटं नापहरतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 পশ্য মযা শীঘ্ৰম্ আগন্তৱ্যং তৱ যদস্তি তৎ ধাৰয কো ঽপি তৱ কিৰীটং নাপহৰতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 পশ্য মযা শীঘ্রম্ আগন্তৱ্যং তৱ যদস্তি তৎ ধারয কো ঽপি তৱ কিরীটং নাপহরতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ပၑျ မယာ ၑီဃြမ် အာဂန္တဝျံ တဝ ယဒသ္တိ တတ် ဓာရယ ကော 'ပိ တဝ ကိရီဋံ နာပဟရတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 પશ્ય મયા શીઘ્રમ્ આગન્તવ્યં તવ યદસ્તિ તત્ ધારય કો ઽપિ તવ કિરીટં નાપહરતુ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

11 pazya mayA zIghram AgantavyaM tava yadasti tat dhAraya ko 'pi tava kirITaM nApaharatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 3:11
19 अन्तरसन्दर्भाः  

mallA api sarvvabhOgE parimitabhOginO bhavanti tE tu mlAnAM srajaM lipsantE kintu vayam amlAnAM lipsAmahE|


yuSmAkaM vinItatvaM sarvvamAnavai rjnjAyatAM, prabhuH sannidhau vidyatE|


aparaM yO mallai ryudhyati sa yadi niyamAnusArENa na yuddhyati tarhi kirITaM na lapsyatE|


zESaM puNyamukuTaM madarthaM rakSitaM vidyatE tacca tasmin mahAdinE yathArthavicArakENa prabhunA mahyaM dAyiSyatE kEvalaM mahyam iti nahi kintu yAvantO lOkAstasyAgamanam AkAgkSantE tEbhyaH sarvvEbhyO 'pi dAyiSyatE|


yO janaH parIkSAM sahatE sa Eva dhanyaH, yataH parIkSitatvaM prApya sa prabhunA svaprEmakAribhyaH pratijnjAtaM jIvanamukuTaM lapsyatE|


hE bhrAtaraH, yUyaM yad daNPyA na bhavEta tadarthaM parasparaM na glAyata, pazyata vicArayitA dvArasamIpE tiSThati|


Etasya bhaviSyadvaktRgranthasya vAkyAnAM pAThakaH zrOtArazca tanmadhyE likhitAjnjAgrAhiNazca dhanyA yataH sa kAlaH sannikaTaH|


tvayA yO yaH klEzaH sOPhavyastasmAt mA bhaiSIH pazya zayatAnO yuSmAkaM parIkSArthaM kAMzcit kArAyAM nikSEpsyati daza dinAni yAvat klEzO yuSmAsu varttiSyatE ca| tvaM mRtyuparyyantaM vizvAsyO bhava tEnAhaM jIvanakirITaM tubhyaM dAsyAmi|


tava kriyA mama gOcarAH, yatra zayatAnasya siMhAsanaM tatraiva tvaM vasasi tadapi jAnAmi| tvaM mama nAma dhArayasi madbhaktErasvIkArastvayA na kRtO mama vizvAsyasAkSiNa AntipAH samayE 'pi na kRtaH| sa tu yuSmanmadhyE 'ghAni yataH zayatAnastatraiva nivasati|


pazyAhaM tUrNam AgacchAmi, Ekaikasmai svakriyAnuyAyiphaladAnArthaM maddAtavyaphalaM mama samavartti|


Etat sAkSyaM yO dadAti sa Eva vakti satyam ahaM tUrNam AgacchAmi| tathAstu| prabhO yIzOे, AgamyatAM bhavatA|


pazyAhaM tUrNam AgacchAmi, Etadgranthasya bhaviSyadvAkyAni yaH pAlayati sa Eva dhanyaH|


ataH kIdRzIM zikSAM labdhavAn zrutavAzcAsi tat smaran tAM pAlaya svamanaH parivarttaya ca| cEt prabuddhO na bhavEstarhyahaM stEna iva tava samIpam upasthAsyAmi kinjca kasmin daNPE upasthAsyAmi tanna jnjAsyasi|


tE caturviMzatiprAcInA api tasya siMhAsanOpaviSTasyAntikE praNinatya tam anantajIvinaM praNamanti svIyakirITAMzca siMhAsanasyAntikE nikSipya vadanti,


tasya siMhAsanE caturdikSu caturviMzatisiMhAsanAni tiSThanti tESu siMhAsanESu caturviMzati prAcInalOkA upaviSTAstE zubhravAsaHparihitAstESAM zirAMsi ca suvarNakirITai rbhUSitAni|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्