Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 22:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 pazyAhaM tUrNam AgacchAmi, Etadgranthasya bhaviSyadvAkyAni yaH pAlayati sa Eva dhanyaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 पश्याहं तूर्णम् आगच्छामि, एतद्ग्रन्थस्य भविष्यद्वाक्यानि यः पालयति स एव धन्यः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 পশ্যাহং তূৰ্ণম্ আগচ্ছামি, এতদ্গ্ৰন্থস্য ভৱিষ্যদ্ৱাক্যানি যঃ পালযতি স এৱ ধন্যঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 পশ্যাহং তূর্ণম্ আগচ্ছামি, এতদ্গ্রন্থস্য ভৱিষ্যদ্ৱাক্যানি যঃ পালযতি স এৱ ধন্যঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ပၑျာဟံ တူရ္ဏမ် အာဂစ္ဆာမိ, ဧတဒ္ဂြန္ထသျ ဘဝိၐျဒွါကျာနိ ယး ပါလယတိ သ ဧဝ ဓနျး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 પશ્યાહં તૂર્ણમ્ આગચ્છામિ, એતદ્ગ્રન્થસ્ય ભવિષ્યદ્વાક્યાનિ યઃ પાલયતિ સ એવ ધન્યઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 22:7
12 अन्तरसन्दर्भाः  

tEnOktam, ahaM kaH kSazcArthata Adirantazca| tvaM yad drakSyasi tad granthE likhitvAziyAdEzasthAnAM sapta samitInAM samIpam iphiSaM smurNAM thuyAtIrAM sArddiM philAdilphiyAM lAyadIkEyAnjca prESaya|


Etasya bhaviSyadvaktRgranthasya vAkyAnAM pAThakaH zrOtArazca tanmadhyE likhitAjnjAgrAhiNazca dhanyA yataH sa kAlaH sannikaTaH|


atO hEtOstvaM manaH parivarttaya na cEdahaM tvarayA tava samIpamupasthAya madvaktasthakhaggEna taiH saha yOtsyAmi|


pazyAhaM tUrNam AgacchAmi, Ekaikasmai svakriyAnuyAyiphaladAnArthaM maddAtavyaphalaM mama samavartti|


yaH kazcid EtadgranthasthabhaviSyadvAkyAni zRNOti tasmA ahaM sAkSyamidaM dadAmi, kazcid yadyaparaM kimapyEtESu yOjayati tarhIzvarOgranthE'smin likhitAn daNPAn tasminnEva yOjayiSyati|


yadi ca kazcid EtadgranthasthabhaviSyadvAkyEbhyaH kimapyapaharati tarhIzvarO granthE 'smin likhitAt jIvanavRkSAt pavitranagarAcca tasyAMzamapahariSyati|


Etat sAkSyaM yO dadAti sa Eva vakti satyam ahaM tUrNam AgacchAmi| tathAstu| prabhO yIzOे, AgamyatAM bhavatA|


asmAkaM prabhO ryIzukhrISTasyAnugrahaH sarvvESu yuSmAsu varttatAM|AmEn|


pazya mayA zIghram AgantavyaM tava yadasti tat dhAraya kO 'pi tava kirITaM nApaharatu|


ataH kIdRzIM zikSAM labdhavAn zrutavAzcAsi tat smaran tAM pAlaya svamanaH parivarttaya ca| cEt prabuddhO na bhavEstarhyahaM stEna iva tava samIpam upasthAsyAmi kinjca kasmin daNPE upasthAsyAmi tanna jnjAsyasi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्