Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 22:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 tasya vadanadarzanaM prApsyanti bhAlESu ca tasya nAma likhitaM bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 तस्य वदनदर्शनं प्राप्स्यन्ति भालेषु च तस्य नाम लिखितं भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 তস্য ৱদনদৰ্শনং প্ৰাপ্স্যন্তি ভালেষু চ তস্য নাম লিখিতং ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 তস্য ৱদনদর্শনং প্রাপ্স্যন্তি ভালেষু চ তস্য নাম লিখিতং ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 တသျ ဝဒနဒရ္ၑနံ ပြာပ္သျန္တိ ဘာလေၐု စ တသျ နာမ လိခိတံ ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 તસ્ય વદનદર્શનં પ્રાપ્સ્યન્તિ ભાલેષુ ચ તસ્ય નામ લિખિતં ભવિષ્યતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 22:4
18 अन्तरसन्दर्भाः  

nirmmalahRdayA manujAzca dhanyAH, yasmAt ta IzcaraM drakSyanti|


kazcid yadi mama sEvakO bhavituM vAnjchati tarhi sa mama pazcAdgAmI bhavatu, tasmAd ahaM yatra tiSThAmi mama sEvakEाpi tatra sthAsyati; yO janO mAM sEvatE mama pitApi taM sammaMsyatE|


hE pita rjagatO nirmmANAt pUrvvaM mayi snEhaM kRtvA yaM mahimAnaM dattavAn mama taM mahimAnaM yathA tE pazyanti tadarthaM yAllOkAn mahyaM dattavAn ahaM yatra tiSThAmi tEpi yathA tatra tiSThanti mamaiSA vAnjchA|


idAnIm abhramadhyEnAspaSTaM darzanam asmAbhi rlabhyatE kintu tadA sAkSAt darzanaM lapsyatE| adhunA mama jnjAnam alpiSThaM kintu tadAhaM yathAvagamyastathaivAvagatO bhaviSyAmi|


aparanjca sarvvaiH sArtham EेkyabhAvaM yacca vinA paramEzvarasya darzanaM kEnApi na lapsyatE tat pavitratvaM cESTadhvaM|


tataH paraM nirIkSamANEna mayA mESazAvakO dRSTaH sa siyOnaparvvatasyOparyyatiSThat, aparaM yESAM bhAlESu tasya nAma tatpituzca nAma likhitamAstE tAdRzAzcatuzcatvAriMzatsahasrAdhikA lakSalOkAstEna sArddham Asan|


yO janO jayati tamahaM madIyEzvarasya mandirE stambhaM kRtvA sthApayisyAmi sa puna rna nirgamiSyati| aparanjca tasmin madIyEzvarasya nAma madIyEzvarasya puryyA api nAma arthatO yA navInA yirUzAnam purI svargAt madIyEzvarasya samIpAd avarOkSyati tasyA nAma mamApi nUtanaM nAma lEkhiSyAmi|


Izvarasya dAsA yAvad asmAbhi rbhAlESu mudrayAgkitA na bhaviSyanti tAvat pRthivI samudrO taravazca yuSmAbhi rna hiMsyantAM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्