Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 22:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 ahaM kaH kSazca prathamaH zESazcAdirantazca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 अहं कः क्षश्च प्रथमः शेषश्चादिरन्तश्च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 অহং কঃ ক্ষশ্চ প্ৰথমঃ শেষশ্চাদিৰন্তশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 অহং কঃ ক্ষশ্চ প্রথমঃ শেষশ্চাদিরন্তশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 အဟံ ကး က္ၐၑ္စ ပြထမး ၑေၐၑ္စာဒိရန္တၑ္စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

13 અહં કઃ ક્ષશ્ચ પ્રથમઃ શેષશ્ચાદિરન્તશ્ચ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 22:13
10 अन्तरसन्दर्भाः  

yadi tEnEzvarasya mahimA prakAzatE tarhIzvarOpi svEna tasya mahimAnaM prakAzayiSyati tUrNamEva prakAzayiSyati|


tEnOktam, ahaM kaH kSazcArthata Adirantazca| tvaM yad drakSyasi tad granthE likhitvAziyAdEzasthAnAM sapta samitInAM samIpam iphiSaM smurNAM thuyAtIrAM sArddiM philAdilphiyAM lAyadIkEyAnjca prESaya|


taM dRSTvAhaM mRtakalpastaccaraNE patitastataH svadakSiNakaraM mayi nidhAya tEnOktam mA bhaiSIH; aham Adirantazca|


varttamAnO bhUtO bhaviSyaMzca yaH sarvvazaktimAn prabhuH paramEzvaraH sa gadati, ahamEva kaH kSazcArthata Adirantazca|


aparaM smurNAsthasamitE rdUtaM pratIdaM likha; ya Adirantazca yO mRtavAn punarjIvitavAMzca tEnEdam ucyatE,


pana rmAm avadat samAptaM, ahaM kaH kSazca, aham Adirantazca yaH pipAsati tasmA ahaM jIvanadAyiprasravaNasya tOyaM vinAmUlyaM dAsyAmi|


aparanjca lAyadikEyAsthasamitE rdUtaM pratIdaM likha, ya AmEn arthatO vizvAsyaH satyamayazca sAkSI, Izvarasya sRSTErAdizcAsti sa Eva bhASatE|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्