Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 21:23 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 tasyai nagaryyai dIptidAnArthaM sUryyAcandramasOH prayOjanaM nAsti yata Izvarasya pratApastAM dIpayati mESazAvakazca tasyA jyOtirasti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 तस्यै नगर्य्यै दीप्तिदानार्थं सूर्य्याचन्द्रमसोः प्रयोजनं नास्ति यत ईश्वरस्य प्रतापस्तां दीपयति मेषशावकश्च तस्या ज्योतिरस्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 তস্যৈ নগৰ্য্যৈ দীপ্তিদানাৰ্থং সূৰ্য্যাচন্দ্ৰমসোঃ প্ৰযোজনং নাস্তি যত ঈশ্ৱৰস্য প্ৰতাপস্তাং দীপযতি মেষশাৱকশ্চ তস্যা জ্যোতিৰস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 তস্যৈ নগর্য্যৈ দীপ্তিদানার্থং সূর্য্যাচন্দ্রমসোঃ প্রযোজনং নাস্তি যত ঈশ্ৱরস্য প্রতাপস্তাং দীপযতি মেষশাৱকশ্চ তস্যা জ্যোতিরস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 တသျဲ နဂရျျဲ ဒီပ္တိဒါနာရ္ထံ သူရျျာစန္ဒြမသေား ပြယောဇနံ နာသ္တိ ယတ ဤၑွရသျ ပြတာပသ္တာံ ဒီပယတိ မေၐၑာဝကၑ္စ တသျာ ဇျောတိရသ္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

23 તસ્યૈ નગર્ય્યૈ દીપ્તિદાનાર્થં સૂર્ય્યાચન્દ્રમસોઃ પ્રયોજનં નાસ્તિ યત ઈશ્વરસ્ય પ્રતાપસ્તાં દીપયતિ મેષશાવકશ્ચ તસ્યા જ્યોતિરસ્તિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 21:23
25 अन्तरसन्दर्भाः  

manujasutaH svadUtaiH sAkaM pituH prabhAvENAgamiSyati; tadA pratimanujaM svasvakarmmAnusArAt phalaM dAsyati|


EtESAM vyabhicAriNAM pApinAnjca lOkAnAM sAkSAd yadi kOpi mAM matkathAnjca lajjAspadaM jAnAti tarhi manujaputrO yadA dharmmadUtaiH saha pituH prabhAvENAgamiSyati tadA sOpi taM lajjAspadaM jnjAsyati|


yaM trAyakaM janAnAntu sammukhE tvamajIjanaH| saEva vidyatE'smAkaM dhravaM nayananagOcarE||


sa vAdO manuSyarUpENAvatIryya satyatAnugrahAbhyAM paripUrNaH san sArdham asmAbhi rnyavasat tataH pituradvitIyaputrasya yOgyO yO mahimA taM mahimAnaM tasyApazyAma|


kOpi manuja IzvaraM kadApi nApazyat kintu pituH krOPasthO'dvitIyaH putrastaM prakAzayat|


sa jIvanasyAkAraH, tacca jIvanaM manuSyANAM jyOtiH


jagatyAgatya yaH sarvvamanujEbhyO dIptiM dadAti tadEva satyajyOtiH|


hE pita rjagatO nirmmANAt pUrvvaM mayi snEhaM kRtvA yaM mahimAnaM dattavAn mama taM mahimAnaM yathA tE pazyanti tadarthaM yAllOkAn mahyaM dattavAn ahaM yatra tiSThAmi tEpi yathA tatra tiSThanti mamaiSA vAnjchA|


yaH putraM sat karOti sa tasya prErakamapi sat karOti|


anantaraM tasyAH kharataradIptEH kAraNAt kimapi na dRSTvA saggigaNEna dhRtahastaH san dammESakanagaraM vrajitavAn|


imE yOSitAM saggEna na kalagkitA yatastE 'maithunA mESazAvakO yat kimapi sthAnaM gacchEt tatsarvvasmin sthAnE tam anugacchanti yatastE manuSyANAM madhyataH prathamaphalAnIvEzvarasya mESazAvakasya ca kRtE parikrItAH|


tadanantaraM svargAd avarOhan apara EkO dUtO mayA dRSTaH sa mahAparAkramaviziSTastasya tEjasA ca pRthivI dIptA|


sA IzvarIyapratApaviziSTA tasyAstEjO mahArgharatnavad arthataH sUryyakAntamaNitEjastulyaM|


tadAnIM rAtriH puna rna bhaviSyati yataH prabhuH paramEzvarastAn dIpayiSyati tE cAnantakAlaM yAvad rAjatvaM kariSyantE|


aparaM siMhAsanasya caturNAM prANinAM prAcInavargasya ca madhya EkO mESazAvakO mayA dRSTaH sa chEdita iva tasya saptazRggANi saptalOcanAni ca santi tAni kRtsnAM pRthivIM prESitA Izvarasya saptAtmAnaH|


yataH siMhAsanAdhiSThAnakArI mESazAvakastAn cArayiSyati, amRtatOyAnAM prasravaNAnAM sannidhiM tAn gamayiSyati ca, IzvarO'pi tESAM nayanabhyaH sarvvamazru pramArkSyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्