Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 21:14 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 nagaryyAH prAcIrasya dvAdaza mUlAni santi tatra mESAzAvAkasya dvAdazaprEritAnAM dvAdaza nAmAni likhitAni|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 नगर्य्याः प्राचीरस्य द्वादश मूलानि सन्ति तत्र मेषाशावाकस्य द्वादशप्रेरितानां द्वादश नामानि लिखितानि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 নগৰ্য্যাঃ প্ৰাচীৰস্য দ্ৱাদশ মূলানি সন্তি তত্ৰ মেষাশাৱাকস্য দ্ৱাদশপ্ৰেৰিতানাং দ্ৱাদশ নামানি লিখিতানি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 নগর্য্যাঃ প্রাচীরস্য দ্ৱাদশ মূলানি সন্তি তত্র মেষাশাৱাকস্য দ্ৱাদশপ্রেরিতানাং দ্ৱাদশ নামানি লিখিতানি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 နဂရျျား ပြာစီရသျ ဒွါဒၑ မူလာနိ သန္တိ တတြ မေၐာၑာဝါကသျ ဒွါဒၑပြေရိတာနာံ ဒွါဒၑ နာမာနိ လိခိတာနိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 નગર્ય્યાઃ પ્રાચીરસ્ય દ્વાદશ મૂલાનિ સન્તિ તત્ર મેષાશાવાકસ્ય દ્વાદશપ્રેરિતાનાં દ્વાદશ નામાનિ લિખિતાનિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 21:14
14 अन्तरसन्दर्भाः  

atO'haM tvAM vadAmi, tvaM pitaraH (prastaraH) ahanjca tasya prastarasyOpari svamaNPalIM nirmmAsyAmi, tEna nirayO balAt tAM parAjEtuM na zakSyati|


tatO guTikApATE kRtE matathirniracIyata tasmAt sOnyESAm EkAdazAnAM praritAnAM madhyE gaNitObhavat|


atO mahyaM dattam anugrahaM pratijnjAya stambhA iva gaNitA yE yAkUb kaiphA yOhan caitE sahAyatAsUcakaM dakSiNahastagrahaMNa vidhAya mAM barNabbAnjca jagaduH, yuvAM bhinnajAtIyAnAM sannidhiM gacchataM vayaM chinnatvacA sannidhiM gacchAmaH,


aparaM prEritA bhaviSyadvAdinazca yatra bhittimUlasvarUpAstatra yUyaM tasmin mUlE nicIyadhvE tatra ca svayaM yIzuH khrISTaH pradhAnaH kONasthaprastaraH|


pUrvvayugESu mAnavasantAnAstaM jnjApitA nAsan kintvadhunA sa bhAvastasya pavitrAn prEritAn bhaviSyadvAdinazca pratyAtmanA prakAzitO'bhavat;


sa Eva ca kAMzcana prEritAn aparAn bhaviSyadvAdinO'parAn susaMvAdapracArakAn aparAn pAlakAn upadEzakAMzca niyuktavAn|


yasmAt sa IzvarENa nirmmitaM sthApitanjca bhittimUlayuktaM nagaraM pratyaikSata|


kintu hE priyatamAH, asmAkaM prabhO ryIzukhrISTasya prEritai ryad vAkyaM pUrvvaM yuSmabhyaM kathitaM tat smarata,


hE svargavAsinaH sarvvE pavitrAH prEritAzca hE| hE bhAvivAdinO yUyaM kRtE tasyAH praharSata| yuSmAkaM yat tayA sArddhaM yO vivAdaH purAbhavat| daNPaM samucitaM tasya tasyai vyataradIzvaraH||


pUrvvadizi trINi gOpurANi uttaradizi trINi gOpurANi dakSiNadiSi trINi gOpurANi pazcImadizi ca trINi gOpurANi santi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्