Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 21:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 sA IzvarIyapratApaviziSTA tasyAstEjO mahArgharatnavad arthataH sUryyakAntamaNitEjastulyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 सा ईश्वरीयप्रतापविशिष्टा तस्यास्तेजो महार्घरत्नवद् अर्थतः सूर्य्यकान्तमणितेजस्तुल्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 সা ঈশ্ৱৰীযপ্ৰতাপৱিশিষ্টা তস্যাস্তেজো মহাৰ্ঘৰত্নৱদ্ অৰ্থতঃ সূৰ্য্যকান্তমণিতেজস্তুল্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 সা ঈশ্ৱরীযপ্রতাপৱিশিষ্টা তস্যাস্তেজো মহার্ঘরত্নৱদ্ অর্থতঃ সূর্য্যকান্তমণিতেজস্তুল্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 သာ ဤၑွရီယပြတာပဝိၑိၐ္ဋာ တသျာသ္တေဇော မဟာရ္ဃရတ္နဝဒ် အရ္ထတး သူရျျကာန္တမဏိတေဇသ္တုလျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 સા ઈશ્વરીયપ્રતાપવિશિષ્ટા તસ્યાસ્તેજો મહાર્ઘરત્નવદ્ અર્થતઃ સૂર્ય્યકાન્તમણિતેજસ્તુલ્યં|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 21:11
17 अन्तरसन्दर्भाः  

anantaram Izvarasya tEjaHprabhAvakAraNAt mandiraM dhUmEna paripUrNaM tasmAt taiH saptadUtaiH saptadaNPAnAM samAptiM yAvat mandiraM kEnApi pravESTuM nAzakyata|


anantaraM sa sphaTikavat nirmmalam amRtatOyasya srOtO mAm a_urzayat tad Izvarasya mESazAvakasya ca siMhAsanAt nirgacchati|


tadAnIM rAtriH puna rna bhaviSyati yataH prabhuH paramEzvarastAn dIpayiSyati tE cAnantakAlaM yAvad rAjatvaM kariSyantE|


siMhAsanE upaviSTasya tasya janasya rUpaM sUryyakAntamaNEH pravAlasya ca tulyaM tat siMhAsananjca marakatamaNivadrUpaviziSTEna mEghadhanuSA vESTitaM|


aparaM siMhAsanasyAntikE sphaTikatulyaH kAcamayO jalAzayO vidyatE, aparam agrataH pazcAcca bahucakSuSmantazcatvAraH prANinaH siMhasanasya madhyE caturdikSu ca vidyantE|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्