Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 20:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 aparaM rasAtalE taM nikSipya tadupari dvAraM ruddhvA mudrAgkitavAn yasmAt tad varSasahasraM yAvat sampUrNaM na bhavEt tAvad bhinnajAtIyAstEna puna rna bhramitavyAH| tataH param alpakAlArthaM tasya mOcanEna bhavitavyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 अपरं रसातले तं निक्षिप्य तदुपरि द्वारं रुद्ध्वा मुद्राङ्कितवान् यस्मात् तद् वर्षसहस्रं यावत् सम्पूर्णं न भवेत् तावद् भिन्नजातीयास्तेन पुन र्न भ्रमितव्याः। ततः परम् अल्पकालार्थं तस्य मोचनेन भवितव्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 অপৰং ৰসাতলে তং নিক্ষিপ্য তদুপৰি দ্ৱাৰং ৰুদ্ধ্ৱা মুদ্ৰাঙ্কিতৱান্ যস্মাৎ তদ্ ৱৰ্ষসহস্ৰং যাৱৎ সম্পূৰ্ণং ন ভৱেৎ তাৱদ্ ভিন্নজাতীযাস্তেন পুন ৰ্ন ভ্ৰমিতৱ্যাঃ| ততঃ পৰম্ অল্পকালাৰ্থং তস্য মোচনেন ভৱিতৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 অপরং রসাতলে তং নিক্ষিপ্য তদুপরি দ্ৱারং রুদ্ধ্ৱা মুদ্রাঙ্কিতৱান্ যস্মাৎ তদ্ ৱর্ষসহস্রং যাৱৎ সম্পূর্ণং ন ভৱেৎ তাৱদ্ ভিন্নজাতীযাস্তেন পুন র্ন ভ্রমিতৱ্যাঃ| ততঃ পরম্ অল্পকালার্থং তস্য মোচনেন ভৱিতৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 အပရံ ရသာတလေ တံ နိက္ၐိပျ တဒုပရိ ဒွါရံ ရုဒ္ဓွာ မုဒြာင်္ကိတဝါန် ယသ္မာတ် တဒ် ဝရ္ၐသဟသြံ ယာဝတ် သမ္ပူရ္ဏံ န ဘဝေတ် တာဝဒ် ဘိန္နဇာတီယာသ္တေန ပုန ရ္န ဘြမိတဝျား၊ တတး ပရမ် အလ္ပကာလာရ္ထံ တသျ မောစနေန ဘဝိတဝျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 અપરં રસાતલે તં નિક્ષિપ્ય તદુપરિ દ્વારં રુદ્ધ્વા મુદ્રાઙ્કિતવાન્ યસ્માત્ તદ્ વર્ષસહસ્રં યાવત્ સમ્પૂર્ણં ન ભવેત્ તાવદ્ ભિન્નજાતીયાસ્તેન પુન ર્ન ભ્રમિતવ્યાઃ| તતઃ પરમ્ અલ્પકાલાર્થં તસ્ય મોચનેન ભવિતવ્યં|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 20:3
17 अन्तरसन्दर्भाः  

yatO bhAktakhrISTA bhAktabhaviSyadvAdinazca upasthAya yAni mahanti lakSmANi citrakarmmANi ca prakAzayiSyanti, tai ryadi sambhavEt tarhi manOnItamAnavA api bhrAmiSyantE|


tatastE gatvA taddUाrapASANaM mudrAgkitaM kRtvA rakSigaNaM niyOjya zmazAnaM rakSayAmAsuH|


tatra yE yE lOkA vAkyaM zRNvanti, kintu zrutamAtrAt zaitAn zIghramAgatya tESAM manaHsUptAni tAni vAkyarUpANi bIjAnyapanayati taEva uptabIjamArgapArzvEsvarUpAH|


atha bhUtA vinayEna jagaduH, gabhIraM garttaM gantuM mAjnjApayAsmAn|


kintu sarpENa svakhalatayA yadvad havA vanjcayAnjcakE tadvat khrISTaM prati satItvAd yuSmAkaM bhraMzaH sambhaviSyatIti bibhEmi|


hE priyatamAH, yUyam EtadEkaM vAkyam anavagatA mA bhavata yat prabhOH sAkSAd dinamEkaM varSasahasravad varSasahasranjca dinaikavat|


aparaM sa mahAnAgO 'rthatO diyAvalaH (apavAdakaH) zayatAnazca (vipakSaH) iti nAmnA vikhyAtO yaH purAtanaH sarpaH kRtsnaM naralOkaM bhrAmayati sa pRthivyAM nipAtitastEna sArddhaM tasya dUtA api tatra nipAtitAH|


tasya pazOH sAkSAd yESAM citrakarmmaNAM sAdhanAya sAmarthyaM tasmai dattaM taiH sa pRthivInivAsinO bhrAmayati, vizESatO yaH pazuH khaggEna kSatayuktO bhUtvApyajIvat tasya pratimAnirmmANaM pRthivInivAsina Adizati|


yasyA vyabhicAramadEna ca pRthivInivAsinO mattA abhavan tasyA bahutOyESUpaviSTAyA mahAvEzyAyA daNPam ahaM tvAM darzayAmi|


tvayA dRSTO 'sau pazurAsIt nEdAnIM varttatE kintu rasAtalAt tEnOdEtavyaM vinAzazca gantavyaH| tatO yESAM nAmAni jagataH sRSTikAlam Arabhya jIvanapustakE likhitAni na vidyantE tE pRthivInivAsinO bhUtam avarttamAnamupasthAsyantanjca taM pazuM dRSTvAzcaryyaM maMsyantE|


tataH paraM svargAd avarOhan EkO dUtO mayA dRSTastasya karE ramAtalasya kunjjikA mahAzRgkhalanjcaikaM tiSThataH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्