Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 19:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 paridhAnAya tasyai ca dattaH zubhraH sucElakaH||

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 परिधानाय तस्यै च दत्तः शुभ्रः सुचेलकः॥

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 পৰিধানায তস্যৈ চ দত্তঃ শুভ্ৰঃ সুচেলকঃ||

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 পরিধানায তস্যৈ চ দত্তঃ শুভ্রঃ সুচেলকঃ||

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ပရိဓာနာယ တသျဲ စ ဒတ္တး ၑုဘြး သုစေလကး။

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 પરિધાનાય તસ્યૈ ચ દત્તઃ શુભ્રઃ સુચેલકઃ||

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 19:8
21 अन्तरसन्दर्भाः  

tEna tadAsyaM tEjasvi, tadAbharaNam AlOkavat pANParamabhavat|


hE mitra,tvaM vivAhIyavasanaM vinA kathamatra praviSTavAn? tEna sa niruttarO babhUva|


tatastasya paridhEyam IdRzam ujjvalahimapANaParaM jAtaM yad jagati kOpi rajakO na tAdRk pANaParaM karttAM zaknOti|


vyAkulA bhavanti Etarhi tEjOmayavastrAnvitau dvau puruSau tAsAM samIpE samupasthitau


yasmin samayE tE vihAyasaM pratyananyadRSTyA tasya tAdRzam Urdvvagamanam apazyan tasminnEva samayE zuklavastrau dvau janau tESAM sannidhau daNPAyamAnau kathitavantau,


yUyaM prabhuyIzukhrISTarUpaM paricchadaM paridhaddhvaM sukhAbhilASapUraNAya zArIrikAcaraNaM mAcarata|


yIzukhrISTE vizvAsakaraNAd IzvarENa dattaM tat puNyaM sakalESu prakAzitaM sat sarvvAn vizvAsinaH prati varttatE|


hE prabhO nAmadhEyAttE kO na bhItiM gamiSyati| kO vA tvadIyanAmnazca prazaMsAM na kariSyati| kEvalastvaM pavitrO 'si sarvvajAtIyamAnavAH| tvAmEvAbhipraNaMsyanti samAgatya tvadantikaM| yasmAttava vicArAjnjAH prAdurbhAvaM gatAH kila||


yE ca sapta dUtAH sapta daNPAn dhArayanti tE tasmAt mandirAt niragacchan| tESAM paricchadA nirmmalazRbhravarNavastranirmmitA vakSAMsi ca suvarNazRgkhalai rvESTitAnyAsan|


aparaM svargasthasainyAni zvEtAzvArUPhAni parihitanirmmalazvEtasUkSmavastrANi ca bhUtvA tamanugacchanti|


tvaM yad dhanI bhavEstadarthaM mattO vahnau tApitaM suvarNaM krINIhi nagnatvAt tava lajjA yanna prakAzEta tadarthaM paridhAnAya mattaH zubhravAsAMsi krINIhi yacca tava dRSTiH prasannA bhavEt tadarthaM cakSurlEpanAyAnjjanaM mattaH krINIhIti mama mantraNA|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्