Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 19:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 anantaraM siMhAsanamadhyAd ESa ravO nirgatO, yathA, hE Izvarasya dAsEyAstadbhaktAH sakalA narAH| yUyaM kSudrA mahAntazca prazaMsata va IzvaraM||

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 अनन्तरं सिंहासनमध्याद् एष रवो निर्गतो, यथा, हे ईश्वरस्य दासेयास्तद्भक्ताः सकला नराः। यूयं क्षुद्रा महान्तश्च प्रशंसत व ईश्वरं॥

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 অনন্তৰং সিংহাসনমধ্যাদ্ এষ ৰৱো নিৰ্গতো, যথা, হে ঈশ্ৱৰস্য দাসেযাস্তদ্ভক্তাঃ সকলা নৰাঃ| যূযং ক্ষুদ্ৰা মহান্তশ্চ প্ৰশংসত ৱ ঈশ্ৱৰং||

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 অনন্তরং সিংহাসনমধ্যাদ্ এষ রৱো নির্গতো, যথা, হে ঈশ্ৱরস্য দাসেযাস্তদ্ভক্তাঃ সকলা নরাঃ| যূযং ক্ষুদ্রা মহান্তশ্চ প্রশংসত ৱ ঈশ্ৱরং||

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 အနန္တရံ သိံဟာသနမဓျာဒ် ဧၐ ရဝေါ နိရ္ဂတော, ယထာ, ဟေ ဤၑွရသျ ဒါသေယာသ္တဒ္ဘက္တား သကလာ နရား၊ ယူယံ က္ၐုဒြာ မဟာန္တၑ္စ ပြၑံသတ ဝ ဤၑွရံ။

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 અનન્તરં સિંહાસનમધ્યાદ્ એષ રવો નિર્ગતો, યથા, હે ઈશ્વરસ્ય દાસેયાસ્તદ્ભક્તાઃ સકલા નરાઃ| યૂયં ક્ષુદ્રા મહાન્તશ્ચ પ્રશંસત વ ઈશ્વરં||

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 19:5
14 अन्तरसन्दर्भाः  

aparaM kSudramahaddhanidaridramuktadAsAn sarvvAn dakSiNakarE bhAlE vA kalagkaM grAhayati|


tataH paraM saptamO dUtaH svakaMsE yadyad avidyata tat sarvvam AkAzE 'srAvayat tEna svargIyamandiramadhyasthasiMhAsanAt mahAravO 'yaM nirgataH samAptirabhavaditi|


Izvarasya mahAbhOjyE milata, rAjnjAM kravyANi sEnApatInAM kravyANi vIrANAM kravyANyazvAnAM tadArUPhAnAnjca kravyANi dAsamuktAnAM kSudramahatAM sarvvESAmEva kravyANi ca yuSmAbhi rbhakSitavyAni|


aparaM kSudrA mahAntazca sarvvE mRtA mayA dRSTAH, tE siMhAsanasyAntikE 'tiSThan granthAzca vyastIryyanta jIvanapustakAkhyam aparam EkaM pustakamapi vistIrNaM| tatra granthESu yadyat likhitaM tasmAt mRtAnAm Ekaikasya svakriyAnuyAyI vicAraH kRtaH|


tatkAraNAt ta Izvarasya siMhAsanasyAntikE tiSThantO divArAtraM tasya mandirE taM sEvantE siMhAsanOpaviSTO janazca tAn adhisthAsyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्