Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 19:20 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 tataH sa pazu rdhRtO yazca mithyAbhaviSyadvaktA tasyAntikE citrakarmmANi kurvvan tairEva pazvagkadhAriNastatpratimApUjakAMzca bhramitavAn sO 'pi tEna sArddhaM dhRtaH| tau ca vahnigandhakajvalitahradE jIvantau nikSiptau|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 ततः स पशु र्धृतो यश्च मिथ्याभविष्यद्वक्ता तस्यान्तिके चित्रकर्म्माणि कुर्व्वन् तैरेव पश्वङ्कधारिणस्तत्प्रतिमापूजकांश्च भ्रमितवान् सो ऽपि तेन सार्द्धं धृतः। तौ च वह्निगन्धकज्वलितह्रदे जीवन्तौ निक्षिप्तौ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 ততঃ স পশু ৰ্ধৃতো যশ্চ মিথ্যাভৱিষ্যদ্ৱক্তা তস্যান্তিকে চিত্ৰকৰ্ম্মাণি কুৰ্ৱ্ৱন্ তৈৰেৱ পশ্ৱঙ্কধাৰিণস্তৎপ্ৰতিমাপূজকাংশ্চ ভ্ৰমিতৱান্ সো ঽপি তেন সাৰ্দ্ধং ধৃতঃ| তৌ চ ৱহ্নিগন্ধকজ্ৱলিতহ্ৰদে জীৱন্তৌ নিক্ষিপ্তৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 ততঃ স পশু র্ধৃতো যশ্চ মিথ্যাভৱিষ্যদ্ৱক্তা তস্যান্তিকে চিত্রকর্ম্মাণি কুর্ৱ্ৱন্ তৈরেৱ পশ্ৱঙ্কধারিণস্তৎপ্রতিমাপূজকাংশ্চ ভ্রমিতৱান্ সো ঽপি তেন সার্দ্ধং ধৃতঃ| তৌ চ ৱহ্নিগন্ধকজ্ৱলিতহ্রদে জীৱন্তৌ নিক্ষিপ্তৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 တတး သ ပၑု ရ္ဓၖတော ယၑ္စ မိထျာဘဝိၐျဒွက္တာ တသျာန္တိကေ စိတြကရ္မ္မာဏိ ကုရွွန် တဲရေဝ ပၑွင်္ကဓာရိဏသ္တတ္ပြတိမာပူဇကာံၑ္စ ဘြမိတဝါန် သော 'ပိ တေန သာရ္ဒ္ဓံ ဓၖတး၊ တော် စ ဝဟ္နိဂန္ဓကဇွလိတဟြဒေ ဇီဝန္တော် နိက္ၐိပ္တော်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

20 તતઃ સ પશુ ર્ધૃતો યશ્ચ મિથ્યાભવિષ્યદ્વક્તા તસ્યાન્તિકે ચિત્રકર્મ્માણિ કુર્વ્વન્ તૈરેવ પશ્વઙ્કધારિણસ્તત્પ્રતિમાપૂજકાંશ્ચ ભ્રમિતવાન્ સો ઽપિ તેન સાર્દ્ધં ધૃતઃ| તૌ ચ વહ્નિગન્ધકજ્વલિતહ્રદે જીવન્તૌ નિક્ષિપ્તૌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 19:20
30 अन्तरसन्दर्भाः  

aparanjca yE janA mESavEzEna yuSmAkaM samIpam Agacchanti, kintvantardurantA vRkA EtAdRzEbhyO bhaviSyadvAdibhyaH sAvadhAnA bhavata, yUyaM phalEna tAn paricEtuM zaknutha|


sO 'pIzvarasya krOdhapAtrE sthitam amizritaM madat arthata Izvarasya krOdhamadaM pAsyati pavitradUtAnAM mESazAvakasya ca sAkSAd vahnigandhakayO ryAtanAM lapsyatE ca|


tvayA dRSTAni dazazRggANyapi daza rAjAnaH santiH, adyApi tai rAjyaM na prAptaM kintu muhUrttamEkaM yAvat pazunA sArddhaM tE rAjAna iva prabhutvaM prApsyanti|


tataH paraM tEnAzvArUPhajanEna tadIyasainyaizca sArddhaM yuddhaM karttuM sa pazuH pRthivyA rAjAnastESAM sainyAni ca samAgacchantIti mayA dRSTaM|


tESAM bhramayitA ca zayatAnO vahnigandhakayO rhradE 'rthataH pazu rmithyAbhaviSyadvAdI ca yatra tiSThatastatraiva nikSiptaH, tatrAnantakAlaM yAvat tE divAnizaM yAtanAM bhOkSyantE|


kintu bhItAnAm avizvAsinAM ghRNyAnAM narahantRNAM vEzyAgAminAM mOhakAnAM dEvapUjakAnAM sarvvESAm anRtavAdinAnjcAMzO vahnigandhakajvalitahradE bhaviSyati, ESa Eva dvitIyO mRtyuH|


kukkurai rmAyAvibhiH puggAmibhi rnarahantRृbhi rdEvArccakaiH sarvvairanRtE prIyamANairanRtAcAribhizca bahiH sthAtavyaM|


mayA yE 'zvA azvArOhiNazca dRSTAsta EtAdRzAH, tESAM vahnisvarUpANi nIlaprastarasvarUpANi gandhakasvarUpANi ca varmmANyAsan, vAjinAnjca siMhamUrddhasadRzA mUrddhAnaH, tESAM mukhEbhyO vahnidhUmagandhakA nirgacchanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्