Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 19:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 tataH paraM tEnAzvArUPhajanEna tadIyasainyaizca sArddhaM yuddhaM karttuM sa pazuH pRthivyA rAjAnastESAM sainyAni ca samAgacchantIti mayA dRSTaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 ततः परं तेनाश्वारूढजनेन तदीयसैन्यैश्च सार्द्धं युद्धं कर्त्तुं स पशुः पृथिव्या राजानस्तेषां सैन्यानि च समागच्छन्तीति मया दृष्टं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 ততঃ পৰং তেনাশ্ৱাৰূঢজনেন তদীযসৈন্যৈশ্চ সাৰ্দ্ধং যুদ্ধং কৰ্ত্তুং স পশুঃ পৃথিৱ্যা ৰাজানস্তেষাং সৈন্যানি চ সমাগচ্ছন্তীতি মযা দৃষ্টং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 ততঃ পরং তেনাশ্ৱারূঢজনেন তদীযসৈন্যৈশ্চ সার্দ্ধং যুদ্ধং কর্ত্তুং স পশুঃ পৃথিৱ্যা রাজানস্তেষাং সৈন্যানি চ সমাগচ্ছন্তীতি মযা দৃষ্টং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 တတး ပရံ တေနာၑွာရူဎဇနေန တဒီယသဲနျဲၑ္စ သာရ္ဒ္ဓံ ယုဒ္ဓံ ကရ္တ္တုံ သ ပၑုး ပၖထိဝျာ ရာဇာနသ္တေၐာံ သဲနျာနိ စ သမာဂစ္ဆန္တီတိ မယာ ဒၖၐ္ဋံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

19 તતઃ પરં તેનાશ્વારૂઢજનેન તદીયસૈન્યૈશ્ચ સાર્દ્ધં યુદ્ધં કર્ત્તું સ પશુઃ પૃથિવ્યા રાજાનસ્તેષાં સૈન્યાનિ ચ સમાગચ્છન્તીતિ મયા દૃષ્ટં|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 19:19
14 अन्तरसन्दर्भाः  

aparaM tayOH sAkSyE samAptE sati rasAtalAd yEnOtthitavyaM sa pazustAbhyAM saha yuddhvA tau jESyati haniSyati ca|


tatpazcAd tRtIyO dUta upasthAyOccairavadat, yaH kazcita taM zazuM tasya pratimAnjca praNamati svabhAlE svakarE vA kalagkaM gRhlAti ca


ta AzcaryyakarmmakAriNO bhUtAnAm AtmAnaH santi sarvvazaktimata Izvarasya mahAdinE yEna yuddhEna bhavitavyaM tatkRtE kRtsrajagatO rAjnjAH saMgrahItuM tESAM sannidhiM nirgacchanti|


pazyAhaM cairavad AgacchAmi yO janaH prabuddhastiSThati yathA ca nagnaH san na paryyaTati tasya lajjA ca yathA dRzyA na bhavati tathA svavAsAMsi rakSati sa dhanyaH|


vyabhicArastayA sArddhaM sukhabhOgazca yaiH kRtaH, tE sarvva Eva rAjAnastaddAhadhUmadarzanAt, prarOdiSyanti vakSAMsi cAhaniSyanti bAhubhiH|


avaziSTAzca tasyAzvArUPhasya vaktranirgatakhaggEna hatAH, tESAM kravyaizca pakSiNaH sarvvE tRptiM gatAH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्