Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 18:20 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 hE svargavAsinaH sarvvE pavitrAH prEritAzca hE| hE bhAvivAdinO yUyaM kRtE tasyAH praharSata| yuSmAkaM yat tayA sArddhaM yO vivAdaH purAbhavat| daNPaM samucitaM tasya tasyai vyataradIzvaraH||

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 हे स्वर्गवासिनः सर्व्वे पवित्राः प्रेरिताश्च हे। हे भाविवादिनो यूयं कृते तस्याः प्रहर्षत। युष्माकं यत् तया सार्द्धं यो विवादः पुराभवत्। दण्डं समुचितं तस्य तस्यै व्यतरदीश्वरः॥

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 হে স্ৱৰ্গৱাসিনঃ সৰ্ৱ্ৱে পৱিত্ৰাঃ প্ৰেৰিতাশ্চ হে| হে ভাৱিৱাদিনো যূযং কৃতে তস্যাঃ প্ৰহৰ্ষত| যুষ্মাকং যৎ তযা সাৰ্দ্ধং যো ৱিৱাদঃ পুৰাভৱৎ| দণ্ডং সমুচিতং তস্য তস্যৈ ৱ্যতৰদীশ্ৱৰঃ||

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 হে স্ৱর্গৱাসিনঃ সর্ৱ্ৱে পৱিত্রাঃ প্রেরিতাশ্চ হে| হে ভাৱিৱাদিনো যূযং কৃতে তস্যাঃ প্রহর্ষত| যুষ্মাকং যৎ তযা সার্দ্ধং যো ৱিৱাদঃ পুরাভৱৎ| দণ্ডং সমুচিতং তস্য তস্যৈ ৱ্যতরদীশ্ৱরঃ||

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ဟေ သွရ္ဂဝါသိနး သရွွေ ပဝိတြား ပြေရိတာၑ္စ ဟေ၊ ဟေ ဘာဝိဝါဒိနော ယူယံ ကၖတေ တသျား ပြဟရ္ၐတ၊ ယုၐ္မာကံ ယတ် တယာ သာရ္ဒ္ဓံ ယော ဝိဝါဒး ပုရာဘဝတ်၊ ဒဏ္ဍံ သမုစိတံ တသျ တသျဲ ဝျတရဒီၑွရး။

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

20 હે સ્વર્ગવાસિનઃ સર્વ્વે પવિત્રાઃ પ્રેરિતાશ્ચ હે| હે ભાવિવાદિનો યૂયં કૃતે તસ્યાઃ પ્રહર્ષત| યુષ્માકં યત્ તયા સાર્દ્ધં યો વિવાદઃ પુરાભવત્| દણ્ડં સમુચિતં તસ્ય તસ્યૈ વ્યતરદીશ્વરઃ||

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 18:20
26 अन्तरसन्दर्भाः  

aparaM prEritA bhaviSyadvAdinazca yatra bhittimUlasvarUpAstatra yUyaM tasmin mUlE nicIyadhvE tatra ca svayaM yIzuH khrISTaH pradhAnaH kONasthaprastaraH|


pUrvvayugESu mAnavasantAnAstaM jnjApitA nAsan kintvadhunA sa bhAvastasya pavitrAn prEritAn bhaviSyadvAdinazca pratyAtmanA prakAzitO'bhavat;


sa Eva ca kAMzcana prEritAn aparAn bhaviSyadvAdinO'parAn susaMvAdapracArakAn aparAn pAlakAn upadEzakAMzca niyuktavAn|


yuSmAkaM saralabhAvaM prabOdhayitum ahaM dvitIyam idaM patraM likhAmi|


kintu hE priyatamAH, asmAkaM prabhO ryIzukhrISTasya prEritai ryad vAkyaM pUrvvaM yuSmabhyaM kathitaM tat smarata,


tasmAd Anandatu svargO hRSyantAM tannivAminaH| hA bhUmisAgarau tApO yuvAmEvAkramiSyati| yuvayOravatIrNO yat zaitAnO 'tIva kApanaH| alpO mE samayO 'styEtaccApi tEnAvagamyatE||


parAn prati tayA yadvad vyavahRtaM tadvat tAM prati vyavaharata, tasyAH karmmaNAM dviguNaphalAni tasyai datta, yasmin kaMsE sA parAn madyam apAyayat tamEva tasyAH pAnArthaM dviguNamadyEna pUrayata|


ta uccairidaM gadanti, hE pavitra satyamaya prabhO asmAkaM raktapAtE pRthivInivAsibhi rvivadituM tasya phala dAtunjca kati kAlaM vilambasE?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्