Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 18:15 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 tadvikrEtArO yE vaNijastayA dhaninO jAtAstE tasyA yAtanAyA bhayAd dUrE tiSThanatO rOdiSyanti zOcantazcEdaM gadiSyanti

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 तद्विक्रेतारो ये वणिजस्तया धनिनो जातास्ते तस्या यातनाया भयाद् दूरे तिष्ठनतो रोदिष्यन्ति शोचन्तश्चेदं गदिष्यन्ति

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 তদ্ৱিক্ৰেতাৰো যে ৱণিজস্তযা ধনিনো জাতাস্তে তস্যা যাতনাযা ভযাদ্ দূৰে তিষ্ঠনতো ৰোদিষ্যন্তি শোচন্তশ্চেদং গদিষ্যন্তি

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 তদ্ৱিক্রেতারো যে ৱণিজস্তযা ধনিনো জাতাস্তে তস্যা যাতনাযা ভযাদ্ দূরে তিষ্ঠনতো রোদিষ্যন্তি শোচন্তশ্চেদং গদিষ্যন্তি

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 တဒွိကြေတာရော ယေ ဝဏိဇသ္တယာ ဓနိနော ဇာတာသ္တေ တသျာ ယာတနာယာ ဘယာဒ် ဒူရေ တိၐ္ဌနတော ရောဒိၐျန္တိ ၑောစန္တၑ္စေဒံ ဂဒိၐျန္တိ

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 તદ્વિક્રેતારો યે વણિજસ્તયા ધનિનો જાતાસ્તે તસ્યા યાતનાયા ભયાદ્ દૂરે તિષ્ઠનતો રોદિષ્યન્તિ શોચન્તશ્ચેદં ગદિષ્યન્તિ

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 18:15
14 अन्तरसन्दर्भाः  

lOkAnupadizan jagAda, mama gRhaM sarvvajAtIyAnAM prArthanAgRham iti nAmnA prathitaM bhaviSyati Etat kiM zAstrE likhitaM nAsti? kintu yUyaM tadEva cOrANAM gahvaraM kurutha|


tataH svESAM lAbhasya pratyAzA viphalA jAtEti vilOkya tasyAH prabhavaH paulaM sIlanjca dhRtvAkRSya vicArasthAnE'dhipatInAM samIpam Anayan|


phalataH suvarNaraupyamaNimuktAH sUkSmavastrANi kRSNalOhitavAsAMsi paTTavastrANi sindUravarNavAsAMsi candanAdikASThAni gajadantEna mahArghakASThEna pittalalauhAbhyAM marmmaraprastarENa vA nirmmitAni sarvvavidhapAtrANi


tvagElA dhUpaH sugandhidravyaM gandharasO drAkSArasastailaM zasyacUrNaM gOdhUmO gAvO mESA azvA rathA dAsEyA manuSyaprANAzcaitAni paNyadravyANi kEnApi na krIyantE|


tava manO'bhilASasya phalAnAM samayO gataH, tvattO dUrIkRtaM yadyat zObhanaM bhUSaNaM tava, kadAcana taduddEzO na puna rlapsyatE tvayA|


aparaM svaziraHsu mRttikAM nikSipya tE rudantaH zOcantazcOccaiHsvarENEdaM vadanti hA hA yasyA mahApuryyA bAhulyadhanakAraNAt, sampattiH sanjcitA sarvvaiH sAmudrapOtanAyakaiH, EkasminnEva daNPE sA sampUrNOcchinnatAM gatA|


yataH sarvvajAtIyAstasyA vyabhicArajAtAM kOpamadirAM pItavantaH pRthivyA rAjAnazca tayA saha vyabhicAraM kRtavantaH pRthivyA vaNijazca tasyAH sukhabhOgabAhulyAd dhanAPhyatAM gatavantaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्