Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रकाशितवाक्य 17:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 sA nArI kRSNalOhitavarNaM sindUravarNanjca paricchadaM dhArayati svarNamaNimuktAbhizca vibhUSitAsti tasyAH karE ghRNArhadravyaiH svavyabhicArajAtamalaizca paripUrNa EkaH suvarNamayaH kaMsO vidyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 सा नारी कृष्णलोहितवर्णं सिन्दूरवर्णञ्च परिच्छदं धारयति स्वर्णमणिमुक्ताभिश्च विभूषितास्ति तस्याः करे घृणार्हद्रव्यैः स्वव्यभिचारजातमलैश्च परिपूर्ण एकः सुवर्णमयः कंसो विद्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 সা নাৰী কৃষ্ণলোহিতৱৰ্ণং সিন্দূৰৱৰ্ণঞ্চ পৰিচ্ছদং ধাৰযতি স্ৱৰ্ণমণিমুক্তাভিশ্চ ৱিভূষিতাস্তি তস্যাঃ কৰে ঘৃণাৰ্হদ্ৰৱ্যৈঃ স্ৱৱ্যভিচাৰজাতমলৈশ্চ পৰিপূৰ্ণ একঃ সুৱৰ্ণমযঃ কংসো ৱিদ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 সা নারী কৃষ্ণলোহিতৱর্ণং সিন্দূরৱর্ণঞ্চ পরিচ্ছদং ধারযতি স্ৱর্ণমণিমুক্তাভিশ্চ ৱিভূষিতাস্তি তস্যাঃ করে ঘৃণার্হদ্রৱ্যৈঃ স্ৱৱ্যভিচারজাতমলৈশ্চ পরিপূর্ণ একঃ সুৱর্ণমযঃ কংসো ৱিদ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 သာ နာရီ ကၖၐ္ဏလောဟိတဝရ္ဏံ သိန္ဒူရဝရ္ဏဉ္စ ပရိစ္ဆဒံ ဓာရယတိ သွရ္ဏမဏိမုက္တာဘိၑ္စ ဝိဘူၐိတာသ္တိ တသျား ကရေ ဃၖဏာရှဒြဝျဲး သွဝျဘိစာရဇာတမလဲၑ္စ ပရိပူရ္ဏ ဧကး သုဝရ္ဏမယး ကံသော ဝိဒျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 સા નારી કૃષ્ણલોહિતવર્ણં સિન્દૂરવર્ણઞ્ચ પરિચ્છદં ધારયતિ સ્વર્ણમણિમુક્તાભિશ્ચ વિભૂષિતાસ્તિ તસ્યાઃ કરે ઘૃણાર્હદ્રવ્યૈઃ સ્વવ્યભિચારજાતમલૈશ્ચ પરિપૂર્ણ એકઃ સુવર્ણમયઃ કંસો વિદ્યતે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 17:4
22 अन्तरसन्दर्भाः  

tatpazcAd dvitIya EkO dUta upasthAyAvadat patitA patitA sA mahAbAbil yA sarvvajAtIyAn svakIyaM vyabhicArarUpaM krOdhamadam apAyayat|


phalataH suvarNaraupyamaNimuktAH sUkSmavastrANi kRSNalOhitavAsAMsi paTTavastrANi sindUravarNavAsAMsi candanAdikASThAni gajadantEna mahArghakASThEna pittalalauhAbhyAM marmmaraprastarENa vA nirmmitAni sarvvavidhapAtrANi


hA hA mahApuri, tvaM sUkSmavastraiH kRSNalOhitavastraiH sindUravarNavAsObhizcAcchAditA svarNamaNimuktAbhiralagkRtA cAsIH,


vicArAjnjAzca tasyaiva satyA nyAyyA bhavanti ca| yA svavEzyAkriyAbhizca vyakarOt kRtsnamEdinIM| tAM sa daNPitavAn vEzyAM tasyAzca karatastathA| zONitasya svadAsAnAM saMzOdhaM sa gRhItavAn||


dvAdazagOpurANi dvAdazamuktAbhi rnirmmitAni, EkaikaM gOpuram EkaikayA muktayA kRtaM nagaryyA mahAmArgazcAcchakAcavat nirmmalasuvarNEna nirmmitaM|


svabadhakuhakavyabhicAracauryyObhyO 'pi manAMsi na parAvarttitavantaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्