Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 17:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 yaH pazurAsIt kintvidAnIM na varttatE sa EvASTamaH, sa saptAnAm EkO 'sti vinAzaM gamiSyati ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 यः पशुरासीत् किन्त्विदानीं न वर्त्तते स एवाष्टमः, स सप्तानाम् एको ऽस्ति विनाशं गमिष्यति च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 যঃ পশুৰাসীৎ কিন্ত্ৱিদানীং ন ৱৰ্ত্ততে স এৱাষ্টমঃ, স সপ্তানাম্ একো ঽস্তি ৱিনাশং গমিষ্যতি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 যঃ পশুরাসীৎ কিন্ত্ৱিদানীং ন ৱর্ত্ততে স এৱাষ্টমঃ, স সপ্তানাম্ একো ঽস্তি ৱিনাশং গমিষ্যতি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ယး ပၑုရာသီတ် ကိန္တွိဒါနီံ န ဝရ္တ္တတေ သ ဧဝါၐ္ဋမး, သ သပ္တာနာမ် ဧကော 'သ္တိ ဝိနာၑံ ဂမိၐျတိ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 યઃ પશુરાસીત્ કિન્ત્વિદાનીં ન વર્ત્તતે સ એવાષ્ટમઃ, સ સપ્તાનામ્ એકો ઽસ્તિ વિનાશં ગમિષ્યતિ ચ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 17:11
4 अन्तरसन्दर्भाः  

yO janO 'parAn vandIkRtya nayati sa svayaM vandIbhUya sthAnAntaraM gamiSyati, yazca khaggEna hanti sa svayaM khaggEna ghAniSyatE| atra pavitralOkAnAM sahiSNutayA vizvAsEna ca prakAzitavyaM|


sa prathamapazOrantikE tasya sarvvaM parAkramaM vyavaharati vizESatO yasya prathamapazOrantikakSataM pratIkAraM gataM tasya pUjAM pRthivIM tannivAsinazca kArayati|


mayi nirIkSamANE tasya zirasAm Ekam antakAghAtEna chEditamivAdRzyata, kintu tasyAntakakSatasya pratIkArO 'kriyata tataH kRtsnO naralOkastaM pazumadhi camatkAraM gataH,


tvayA dRSTO 'sau pazurAsIt nEdAnIM varttatE kintu rasAtalAt tEnOdEtavyaM vinAzazca gantavyaH| tatO yESAM nAmAni jagataH sRSTikAlam Arabhya jIvanapustakE likhitAni na vidyantE tE pRthivInivAsinO bhUtam avarttamAnamupasthAsyantanjca taM pazuM dRSTvAzcaryyaM maMsyantE|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्