Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 16:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 bhaviSyadvAdisAdhUnAM raktaM tairEva pAtitaM| zONitaM tvantu tEbhyO 'dAstatpAnaM tESu yujyatE||

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 भविष्यद्वादिसाधूनां रक्तं तैरेव पातितं। शोणितं त्वन्तु तेभ्यो ऽदास्तत्पानं तेषु युज्यते॥

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 ভৱিষ্যদ্ৱাদিসাধূনাং ৰক্তং তৈৰেৱ পাতিতং| শোণিতং ৎৱন্তু তেভ্যো ঽদাস্তৎপানং তেষু যুজ্যতে||

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 ভৱিষ্যদ্ৱাদিসাধূনাং রক্তং তৈরেৱ পাতিতং| শোণিতং ৎৱন্তু তেভ্যো ঽদাস্তৎপানং তেষু যুজ্যতে||

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ဘဝိၐျဒွါဒိသာဓူနာံ ရက္တံ တဲရေဝ ပါတိတံ၊ ၑောဏိတံ တွန္တု တေဘျော 'ဒါသ္တတ္ပာနံ တေၐု ယုဇျတေ။

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

6 ભવિષ્યદ્વાદિસાધૂનાં રક્તં તૈરેવ પાતિતં| શોણિતં ત્વન્તુ તેભ્યો ઽદાસ્તત્પાનં તેષુ યુજ્યતે||

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 16:6
25 अन्तरसन्दर्भाः  

yatO yAdRzEna dOSENa yUyaM parAn dOSiNaH kurutha, tAdRzEna dOSENa yUyamapi dOSIkRtA bhaviSyatha, anyanjca yEna parimANEna yuSmAbhiH parimIyatE, tEnaiva parimANEna yuSmatkRtE parimAyiSyatE|


kintu yO janO'jnjAtvA prahArArhaM karmma karOti sOlpaprahArAn prApsyati| yatO yasmai bAhulyEna dattaM tasmAdEva bAhulyEna grahISyatE, mAnuSA yasya nikaTE bahu samarpayanti tasmAd bahu yAcantE|


tasmAt kiM budhyadhvE yO jana Izvarasya putram avajAnAti yEna ca pavitrIkRtO 'bhavat tat niyamasya rudhiram apavitraM jAnAti, anugrahakaram AtmAnam apamanyatE ca, sa kiyanmahAghOrataradaNPasya yOgyO bhaviSyati?


vijAtIyESu kupyatsu prAdurbhUtA tava krudhA| mRtAnAmapi kAlO 'sau vicArO bhavitA yadA| bhRtyAzca tava yAvantO bhaviSyadvAdisAdhavaH|yE ca kSudrA mahAntO vA nAmatastE hi bibhyati| yadA sarvvEbhya EtEbhyO vEtanaM vitariSyatE| gantavyazca yadA nAzO vasudhAyA vinAzakaiH||


yO janO 'parAn vandIkRtya nayati sa svayaM vandIbhUya sthAnAntaraM gamiSyati, yazca khaggEna hanti sa svayaM khaggEna ghAniSyatE| atra pavitralOkAnAM sahiSNutayA vizvAsEna ca prakAzitavyaM|


aparaM tasya pazOH pratimA yathA bhASatE yAvantazca mAnavAstAM pazupratimAM na pUjayanti tE yathA hanyantE tathA pazupratimAyAH prANapratiSThArthaM sAmarthyaM tasmA adAyi|


hE svargavAsinaH sarvvE pavitrAH prEritAzca hE| hE bhAvivAdinO yUyaM kRtE tasyAH praharSata| yuSmAkaM yat tayA sArddhaM yO vivAdaH purAbhavat| daNPaM samucitaM tasya tasyai vyataradIzvaraH||


bhAvivAdipavitrANAM yAvantazca hatA bhuvi| sarvvESAM zONitaM tESAM prAptaM sarvvaM tavAntarE||


vicArAjnjAzca tasyaiva satyA nyAyyA bhavanti ca| yA svavEzyAkriyAbhizca vyakarOt kRtsnamEdinIM| tAM sa daNPitavAn vEzyAM tasyAzca karatastathA| zONitasya svadAsAnAM saMzOdhaM sa gRhItavAn||


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्