Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 16:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 tadanantaraM taPitO ravAH stanitAni cAbhavan, yasmin kAlE ca pRthivyAM manuSyAH sRSTAstam Arabhya yAdRgmahAbhUmikampaH kadApi nAbhavat tAdRg bhUkampO 'bhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 तदनन्तरं तडितो रवाः स्तनितानि चाभवन्, यस्मिन् काले च पृथिव्यां मनुष्याः सृष्टास्तम् आरभ्य यादृङ्महाभूमिकम्पः कदापि नाभवत् तादृग् भूकम्पो ऽभवत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 তদনন্তৰং তডিতো ৰৱাঃ স্তনিতানি চাভৱন্, যস্মিন্ কালে চ পৃথিৱ্যাং মনুষ্যাঃ সৃষ্টাস্তম্ আৰভ্য যাদৃঙ্মহাভূমিকম্পঃ কদাপি নাভৱৎ তাদৃগ্ ভূকম্পো ঽভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 তদনন্তরং তডিতো রৱাঃ স্তনিতানি চাভৱন্, যস্মিন্ কালে চ পৃথিৱ্যাং মনুষ্যাঃ সৃষ্টাস্তম্ আরভ্য যাদৃঙ্মহাভূমিকম্পঃ কদাপি নাভৱৎ তাদৃগ্ ভূকম্পো ঽভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 တဒနန္တရံ တဍိတော ရဝါး သ္တနိတာနိ စာဘဝန်, ယသ္မိန် ကာလေ စ ပၖထိဝျာံ မနုၐျား သၖၐ္ဋာသ္တမ် အာရဘျ ယာဒၖင်္မဟာဘူမိကမ္ပး ကဒါပိ နာဘဝတ် တာဒၖဂ် ဘူကမ္ပော 'ဘဝတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 તદનન્તરં તડિતો રવાઃ સ્તનિતાનિ ચાભવન્, યસ્મિન્ કાલે ચ પૃથિવ્યાં મનુષ્યાઃ સૃષ્ટાસ્તમ્ આરભ્ય યાદૃઙ્મહાભૂમિકમ્પઃ કદાપિ નાભવત્ તાદૃગ્ ભૂકમ્પો ઽભવત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 16:18
8 अन्तरसन्दर्भाः  

A jagadArambhAd EtatkAlaparyyanantaM yAdRzaH kadApi nAbhavat na ca bhaviSyati tAdRzO mahAklEzastadAnIm upasthAsyati|


taddaNPE mahAbhUmikampE jAtE puryyA dazamAMzaH patitaH saptasahasrANi mAnuSAzca tEna bhUmikampEna hatAH, avaziSTAzca bhayaM gatvA svargIyEzvarasya prazaMsAm akIrttayan|


anantaram Izvarasya svargasthamandirasya dvAraM muktaM tanmandiramadhyE ca niyamamanjjUSA dRzyAbhavat, tEna taPitO ravAH stanitAni bhUmikampO gurutarazilAvRSTizcaitAni samabhavan|


tasya siMhAsanasya madhyAt taPitO ravAH stanitAni ca nirgacchanti siMhAsanasyAntikE ca sapta dIpA jvalanti ta Izvarasya saptAtmAnaH|


anantaraM yadA sa SaSThamudrAmamOcayat tadA mayi nirIkSamANE mahAn bhUkampO 'bhavat sUryyazca uSTralOmajavastravat kRSNavarNazcandramAzca raktasagkAzO 'bhavat


pazcAt sa dUtO dhUpAdhAraM gRhItvA vEdyA vahninA pUrayitvA pRthivyAM nikSiptavAn tEna ravA mEghagarjjanAni vidyutO bhUmikampazcAbhavan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्