Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 16:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 svakIyavyathAvraNakAraNAcca svargastham anindan svakriyAbhyazca manAMsi na parAvarttayan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 स्वकीयव्यथाव्रणकारणाच्च स्वर्गस्थम् अनिन्दन् स्वक्रियाभ्यश्च मनांसि न परावर्त्तयन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 স্ৱকীযৱ্যথাৱ্ৰণকাৰণাচ্চ স্ৱৰ্গস্থম্ অনিন্দন্ স্ৱক্ৰিযাভ্যশ্চ মনাংসি ন পৰাৱৰ্ত্তযন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 স্ৱকীযৱ্যথাৱ্রণকারণাচ্চ স্ৱর্গস্থম্ অনিন্দন্ স্ৱক্রিযাভ্যশ্চ মনাংসি ন পরাৱর্ত্তযন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 သွကီယဝျထာဝြဏကာရဏာစ္စ သွရ္ဂသ္ထမ် အနိန္ဒန် သွကြိယာဘျၑ္စ မနာံသိ န ပရာဝရ္တ္တယန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 સ્વકીયવ્યથાવ્રણકારણાચ્ચ સ્વર્ગસ્થમ્ અનિન્દન્ સ્વક્રિયાભ્યશ્ચ મનાંસિ ન પરાવર્ત્તયન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 16:11
20 अन्तरसन्दर्भाः  

aparaM pApiSThAH khalAzca lOkA bhrAmyantO bhramayantazcOttarOttaraM duSTatvEna varddhiSyantE|


taddaNPE mahAbhUmikampE jAtE puryyA dazamAMzaH patitaH saptasahasrANi mAnuSAzca tEna bhUmikampEna hatAH, avaziSTAzca bhayaM gatvA svargIyEzvarasya prazaMsAm akIrttayan|


tataH prathamO dUtO gatvA svakaMsE yadyad avidyata tat pRthivyAm asrAvayat tasmAt pazOH kalagkadhAriNAM tatpratimApUjakAnAM mAnavAnAM zarIrESu vyathAjanakA duSTavraNA abhavan|


gaganamaNPalAcca manuSyANAm uparyyEkaikadrONaparimitazilAnAM mahAvRSTirabhavat tacchilAvRSTEH klEzAt manuSyA Izvaram anindam yatastajjAtaH klEzO 'tIva mahAn|


tEna manuSyA mahAtApEna tApitAstESAM daNPAnAm AdhipatyaviziSTasyEzvarasya nAmAnindan tatprazaMsArthanjca manaHparivarttanaM nAkurvvan|


ahaM manaHparivarttanAya tasyai samayaM dattavAn kintu sA svIyavEzyAkriyAtO manaHparivarttayituM nAbhilaSati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्