Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रकाशितवाक्य 15:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 IzvaradAsasya mUsasO gItaM mESazAvakasya ca gItaM gAyantO vadanti, yathA, sarvvazaktiviziSTastvaM hE prabhO paramEzvara|tvadIyasarvvakarmmANi mahAnti cAdbhutAni ca| sarvvapuNyavatAM rAjan mArgA nyAyyA RtAzca tE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 ईश्वरदासस्य मूससो गीतं मेषशावकस्य च गीतं गायन्तो वदन्ति, यथा, सर्व्वशक्तिविशिष्टस्त्वं हे प्रभो परमेश्वर।त्वदीयसर्व्वकर्म्माणि महान्ति चाद्भुतानि च। सर्व्वपुण्यवतां राजन् मार्गा न्याय्या ऋताश्च ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 ঈশ্ৱৰদাসস্য মূসসো গীতং মেষশাৱকস্য চ গীতং গাযন্তো ৱদন্তি, যথা, সৰ্ৱ্ৱশক্তিৱিশিষ্টস্ত্ৱং হে প্ৰভো পৰমেশ্ৱৰ| ৎৱদীযসৰ্ৱ্ৱকৰ্ম্মাণি মহান্তি চাদ্ভুতানি চ| সৰ্ৱ্ৱপুণ্যৱতাং ৰাজন্ মাৰ্গা ন্যায্যা ঋতাশ্চ তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 ঈশ্ৱরদাসস্য মূসসো গীতং মেষশাৱকস্য চ গীতং গাযন্তো ৱদন্তি, যথা, সর্ৱ্ৱশক্তিৱিশিষ্টস্ত্ৱং হে প্রভো পরমেশ্ৱর| ৎৱদীযসর্ৱ্ৱকর্ম্মাণি মহান্তি চাদ্ভুতানি চ| সর্ৱ্ৱপুণ্যৱতাং রাজন্ মার্গা ন্যায্যা ঋতাশ্চ তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ဤၑွရဒါသသျ မူသသော ဂီတံ မေၐၑာဝကသျ စ ဂီတံ ဂါယန္တော ဝဒန္တိ, ယထာ, သရွွၑက္တိဝိၑိၐ္ဋသ္တွံ ဟေ ပြဘော ပရမေၑွရ၊ တွဒီယသရွွကရ္မ္မာဏိ မဟာန္တိ စာဒ္ဘုတာနိ စ၊ သရွွပုဏျဝတာံ ရာဇန် မာရ္ဂာ နျာယျာ ၒတာၑ္စ တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 ઈશ્વરદાસસ્ય મૂસસો ગીતં મેષશાવકસ્ય ચ ગીતં ગાયન્તો વદન્તિ, યથા, સર્વ્વશક્તિવિશિષ્ટસ્ત્વં હે પ્રભો પરમેશ્વર| ત્વદીયસર્વ્વકર્મ્માણિ મહાન્તિ ચાદ્ભુતાનિ ચ| સર્વ્વપુણ્યવતાં રાજન્ માર્ગા ન્યાય્યા ઋતાશ્ચ તે|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

3 IzvaradAsasya mUsaso gItaM meSazAvakasya ca gItaM gAyanto vadanti, yathA, sarvvazaktiviziSTastvaM he prabho paramezvara|tvadIyasarvvakarmmANi mahAnti cAdbhutAni ca| sarvvapuNyavatAM rAjan mArgA nyAyyA RtAzca te|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 15:3
49 अन्तरसन्दर्भाः  

mUsAdvArA vyavasthA dattA kintvanugrahaH satyatvanjca yIzukhrISTadvArA samupAtiSThatAM|


anAdirakSayO'dRzyO rAjA yO'dvitIyaH sarvvajnja Izvarastasya gauravaM mahimA cAnantakAlaM yAvad bhUyAt| AmEn|


mUsAzca vakSyamANAnAM sAkSI bhRtya iva tasya sarvvaparijanamadhyE vizvAsyO'bhavat kintu khrISTastasya parijanAnAmadhyakSa iva|


varttamAnO bhUtO bhaviSyaMzca yaH sarvvazaktimAn prabhuH paramEzvaraH sa gadati, ahamEva kaH kSazcArthata Adirantazca|


hE bhUta varttamAnApi bhaviSyaMzca parEzvara| hE sarvvazaktiman svAmin vayaM tE kurmmahE stavaM| yat tvayA kriyatE rAjyaM gRhItvA tE mahAbalaM|


siMhasanasyAntikE prANicatuSTayasya prAcInavargasya cAntikE 'pi tE navInamEkaM gItam agAyan kintu dharaNItaH parikrItAn tAn catuzcatvAriMzatyahasrAdhikalakSalOkAn vinA nAparENa kEnApi tad gItaM zikSituM zakyatE|


tatpazcAd dvitIya EkO dUta upasthAyAvadat patitA patitA sA mahAbAbil yA sarvvajAtIyAn svakIyaM vyabhicArarUpaM krOdhamadam apAyayat|


tE mESazAvakEna sArddhaM yOtsyanti, kintu mESazAvakastAn jESyati yataH sa prabhUnAM prabhU rAjnjAM rAjA cAsti tasya sagginO 'pyAhUtA abhirucitA vizvAsyAzca|


aparaM tasya paricchada urasi ca rAjnjAM rAjA prabhUnAM prabhuzcEti nAma nikhitamasti|


vicArAjnjAzca tasyaiva satyA nyAyyA bhavanti ca| yA svavEzyAkriyAbhizca vyakarOt kRtsnamEdinIM| tAM sa daNPitavAn vEzyAM tasyAzca karatastathA| zONitasya svadAsAnAM saMzOdhaM sa gRhItavAn||


tESAM caturNAm Ekaikasya prANinaH SaT pakSAH santi tE ca sarvvAggESvabhyantarE ca bahucakSurviziSTAH, tE divAnizaM na vizrAmya gadanti pavitraH pavitraH pavitraH sarvvazaktimAn varttamAnO bhUtO bhaviSyaMzca prabhuH paramEzvaraH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्