Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 12:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 yataH svargE tESAM sthAnaM puna rnAvidyata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 यतः स्वर्गे तेषां स्थानं पुन र्नाविद्यत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 যতঃ স্ৱৰ্গে তেষাং স্থানং পুন ৰ্নাৱিদ্যত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 যতঃ স্ৱর্গে তেষাং স্থানং পুন র্নাৱিদ্যত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ယတး သွရ္ဂေ တေၐာံ သ္ထာနံ ပုန ရ္နာဝိဒျတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 યતઃ સ્વર્ગે તેષાં સ્થાનં પુન ર્નાવિદ્યત|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 12:8
18 अन्तरसन्दर्भाः  

atO'haM tvAM vadAmi, tvaM pitaraH (prastaraH) ahanjca tasya prastarasyOpari svamaNPalIM nirmmAsyAmi, tEna nirayO balAt tAM parAjEtuM na zakSyati|


san nijasthAnam agacchat, tatpadaM labdhum EnayO rjanayO rmadhyE bhavatA kO'bhirucitastadasmAn darzyatAM|


yE ca svargadUtAH svIyakartRtvapadE na sthitvA svavAsasthAnaM parityaktavantastAn sa mahAdinasya vicArArtham andhakAramayE 'dhaHsthAnE sadAsthAyibhi rbandhanairabadhnAt|


mESavatsasya raktEna svasAkSyavacanEna ca| tE tu nirjitavantastaM na ca snEham akurvvata| prANOSvapi svakIyESu maraNasyaiva sagkaTE|


tataH paraM svargE saMgrAma upApiSThat mIkhAyElastasya dUtAzca tEna nAgEna sahAyudhyan tathA sa nAgastasya dUtAzca saMgrAmam akurvvan, kintu prabhavituM nAzaknuvan


aparaM sa mahAnAgO 'rthatO diyAvalaH (apavAdakaH) zayatAnazca (vipakSaH) iti nAmnA vikhyAtO yaH purAtanaH sarpaH kRtsnaM naralOkaM bhrAmayati sa pRthivyAM nipAtitastEna sArddhaM tasya dUtA api tatra nipAtitAH|


tataH zuklam EkaM mahAsiMhAsanaM mayA dRSTaM tadupaviSTO 'pi dRSTastasya vadanAntikAd bhUnabhOmaNPalE palAyEtAM punastAbhyAM sthAnaM na labdhaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्