Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 12:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 tataH paraM svargE uccai rbhASamANO ravO 'yaM mayAzrAvi, trANaM zaktizca rAjatvamadhunaivEzvarasya naH| tathA tEnAbhiSiktasya trAtuH parAkramO 'bhavatM|| yatO nipAtitO 'smAkaM bhrAtRNAM sO 'bhiyOjakaH| yEnEzvarasya naH sAkSAt tE 'dUSyanta divAnizaM||

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 ततः परं स्वर्गे उच्चै र्भाषमाणो रवो ऽयं मयाश्रावि, त्राणं शक्तिश्च राजत्वमधुनैवेश्वरस्य नः। तथा तेनाभिषिक्तस्य त्रातुः पराक्रमो ऽभवत्ं॥ यतो निपातितो ऽस्माकं भ्रातृणां सो ऽभियोजकः। येनेश्वरस्य नः साक्षात् ते ऽदूष्यन्त दिवानिशं॥

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 ততঃ পৰং স্ৱৰ্গে উচ্চৈ ৰ্ভাষমাণো ৰৱো ঽযং মযাশ্ৰাৱি, ত্ৰাণং শক্তিশ্চ ৰাজৎৱমধুনৈৱেশ্ৱৰস্য নঃ| তথা তেনাভিষিক্তস্য ত্ৰাতুঃ পৰাক্ৰমো ঽভৱৎং|| যতো নিপাতিতো ঽস্মাকং ভ্ৰাতৃণাং সো ঽভিযোজকঃ| যেনেশ্ৱৰস্য নঃ সাক্ষাৎ তে ঽদূষ্যন্ত দিৱানিশং||

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 ততঃ পরং স্ৱর্গে উচ্চৈ র্ভাষমাণো রৱো ঽযং মযাশ্রাৱি, ত্রাণং শক্তিশ্চ রাজৎৱমধুনৈৱেশ্ৱরস্য নঃ| তথা তেনাভিষিক্তস্য ত্রাতুঃ পরাক্রমো ঽভৱৎং|| যতো নিপাতিতো ঽস্মাকং ভ্রাতৃণাং সো ঽভিযোজকঃ| যেনেশ্ৱরস্য নঃ সাক্ষাৎ তে ঽদূষ্যন্ত দিৱানিশং||

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 တတး ပရံ သွရ္ဂေ ဥစ္စဲ ရ္ဘာၐမာဏော ရဝေါ 'ယံ မယာၑြာဝိ, တြာဏံ ၑက္တိၑ္စ ရာဇတွမဓုနဲဝေၑွရသျ နး၊ တထာ တေနာဘိၐိက္တသျ တြာတုး ပရာကြမော 'ဘဝတ္ံ။ ယတော နိပါတိတော 'သ္မာကံ ဘြာတၖဏာံ သော 'ဘိယောဇကး၊ ယေနေၑွရသျ နး သာက္ၐာတ် တေ 'ဒူၐျန္တ ဒိဝါနိၑံ။

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

10 તતઃ પરં સ્વર્ગે ઉચ્ચૈ ર્ભાષમાણો રવો ઽયં મયાશ્રાવિ, ત્રાણં શક્તિશ્ચ રાજત્વમધુનૈવેશ્વરસ્ય નઃ| તથા તેનાભિષિક્તસ્ય ત્રાતુઃ પરાક્રમો ઽભવત્ં|| યતો નિપાતિતો ઽસ્માકં ભ્રાતૃણાં સો ઽભિયોજકઃ| યેનેશ્વરસ્ય નઃ સાક્ષાત્ તે ઽદૂષ્યન્ત દિવાનિશં||

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 12:10
24 अन्तरसन्दर्भाः  

yIzuH pratyavadat, tvaM satyamuktavAn; ahaM yuSmAn tathyaM vadAmi, itaHparaM manujasutaM sarvvazaktimatO dakSiNapArzvE sthAtuM gagaNasthaM jaladharAnAruhyAyAntaM vIkSadhvE|


yIzustESAM samIpamAgatya vyAhRtavAn, svargamEdinyOH sarvvAdhipatitvabhArO mayyarpita AstE|


tava rAjatvaM bhavatu; tavEcchA svargE yathA tathaiva mEdinyAmapi saphalA bhavatu|


tasmAt sa kathayAmAsa, prArthanakAlE yUyam itthaM kathayadhvaM, hE asmAkaM svargasthapitastava nAma pUjyaM bhavatu; tava rAjatvaM bhavatu; svargE yathA tathA pRthivyAmapi tavEcchayA sarvvaM bhavatu|


aparaM prabhuruvAca, hE zimOn pazya tita_unA dhAnyAnIva yuSmAn zaitAn cAlayitum aicchat,


asmatprabhO ryIzukhrISTasya nAmnA yuSmAkaM madIyAtmanazca milanE jAtE 'smatprabhO ryIzukhrISTasya zaktEH sAhAyyEna


tataH sa mAmuktavAn mamAnugrahastava sarvvasAdhakaH, yatO daurbbalyAt mama zaktiH pUrNatAM gacchatIti| ataH khrISTasya zakti ryanmAm Azrayati tadarthaM svadaurbbalyEna mama zlAghanaM sukhadaM|


prAcInayOSitO'pi yathA dharmmayOgyam AcAraM kuryyuH paranindakA bahumadyapAnasya nighnAzca na bhavEyuH


yUyaM prabuddhA jAgratazca tiSThata yatO yuSmAkaM prativAdI yaH zayatAnaH sa garjjanakArI siMha iva paryyaTan kaM grasiSyAmIti mRgayatE,


anantaraM saptadUtEna tUryyAM vAditAyAM svarga uccaiH svarairvAgiyaM kIrttitA, rAjatvaM jagatO yadyad rAjyaM tadadhunAbhavat| asmatprabhOstadIyAbhiSiktasya tArakasya ca| tEna cAnantakAlIyaM rAjatvaM prakariSyatE||


yO janO jayati zESaparyyantaM mama kriyAH pAlayati ca tasmA aham anyajAtIyAnAm AdhipatyaM dAsyAmi;


uccaiHsvarairidaM kathayanti ca, siMhAsanOpaviSTasya paramEzasya naH stavaH|stavazca mESavatsasya sambhUyAt trANakAraNAt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्